Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१३६
संपतिचरिता परनामकं '
चतुरा: सा चतुर्थादि, तपः कर्म वितत्वती । चकार पारणं पाकपतितैर्भूरुहां फलैः अथापश्यन्निमां चक्रश्चक्रबन्धुप्रभामिव । बभ्राम विधुरं सार्थे, सार्थेशस्तामविह्वलः ततोऽनुपदिकीभूय, सार्थेशस्तां गतो गुहाम् । जिनार्चातत्परामेनामभिवीक्ष्य मुदं दधौ सार्थनाथः प्रणम्याथ, भैमीमग्रे निविश्य च । पप्रच्छ देवि । देवोऽयं, कस्त्वया परिपूज्यते ॥ ५९६ ॥ ततः प्रीतिभरस्मेरा, दमयन्ती जगाद तम् । पूज्यतेऽसौ महाशान्तिः शान्तिः षोडशतीर्थकृत्
T ॥ ५१५ ॥
arrsat कथयामास, धर्ममार्हतमुज्ज्वलम् । सावधानमनोवृत्ति, मुदा सार्थपतिं प्रति निशम्य वचनान्यस्यास्तापसास्तद्वनौकसः । तस्थुः समीपमागत्य, धर्माकर्णनकौतुकात् मुखेन्दुज्योत्स्नयेवास्या, धर्माख्यानगिरा ततः । बोधितं सार्थवाहस्य, शुद्धं कुमुदवन्मनः दमयन्तीं गुरुकृत्य, कृत्यमेतदिति ब्रुवन् । अङ्गीचकार तीर्थेशधर्मं सार्थेशशेखरः अत्रान्तरे गिरा तस्या, जितेव गगनापगा । भूमौ पतितुमारेभे, त्रपयाऽब्दजलच्छलात् अथ दुर्धरधारालधाराधरजलाकुलाः । श्रेमुस्तपोधना स्तोके, पयसीव तिमित्रजाः तानथ स्थापयित्वैकस्थाने पृथ्वीपतिप्रिया । दण्डेन परितो रेखामेतेषामकृत स्वयम् तत् तापसास्तथा तस्थुस्तदाज्ञाकुट्टिमान्तरे । यथा वर्षति पर्जन्ये, लग्ना वारिच्छटाऽपि न अथ स्थितेऽम्बुदे प्रौढप्रभावा काऽप्यसाविति । तां गुरूचक्रिरे जैनधर्मकर्मणि तापसाः तत् तापसपुरं तत्र, चारुश्रीकमचीकरत् । सार्थेशः स्वपुरभ्रान्तिगतिस्खलितखेचरम् देवानापततो वीक्ष्य, कदाचिदचलोपरि । दमयन्ती समं सर्वैर्रेध्यारोहदघित्यकाम् सिंहकेसरिणं सद्यः, प्रस्फुरत्केवलं मुनिम् । सुरैः कृतार्चनं वीक्ष्य, नत्वा देवी पुरोऽविशत् ततः प्रदक्षिणीकृत्य, कश्चित् केवलिनं मुनिः । पुरः सपरिवारोऽपि निविष्टो हृष्टमानसः अथासौ प्रथयामास, धर्म कर्मदुपावकम् | केवली कलितानन्तगुणकेलिनिकेतनम् देशनाभिः सुधापूरसनाभिभिरथ स्मितः । व्रतं केवलिनस्तस्मादयाचन्मुख्यतापसः अथ प्रत्याहततमास्तं प्रत्याह स केवली । वाचं दशनविद्योतपूरनासीरभासुराम् देवरोऽस्याः कुरङ्गाक्ष्याः, कूबरोऽस्ति नलानुजः । कोशलाधिपतेस्तस्य, सुतोऽहं सिंहकेसरी
॥ ५३४ ॥
॥ ५३५ ॥
॥ ५३६ ॥
सङ्गापुरीकिरीटस्य, सुतां केसरिणो मया । विवास चलितेनाप्ताः, श्रीयशोभद्रसूरयः तेषां व्याख्यानमाकर्ण्य, मुधाकृतसुधारसम् । पृष्टा मयाऽतिहृष्टेन कियदायुर्ममेत्यमी अथाऽऽचख्युः शुचिज्ञानाः, श्रीयशोभद्रसूरयः । इतो दिनानि पञ्चैव तवाऽऽयुरवशिष्यते ॥ ५३७ ॥ इत्याकर्ण्य विवर्णस्यः सोऽहं मोहाम्बुधौ ब्रुडन् । आरोपितस्तपः पोते, श्रीयशोभद्रसूरिभिः ॥ ५३८ ॥ परिपाल्य व्रतं सम्यग् ज्ञानमुत्पादितं मया । ममैष मोक्षकालस्त्वां व्रतयिष्यन्ति सूरयः ॥ ५३९ ॥ इत्युक्त्वा क्षीणनिःशेषकर्माऽसौ सिंह केसरी । निर्वाणं प्राप निर्वाणोत्सवं देवाश्च तेनिरे ॥ ५४० ॥ श्रीयशोभद्रसूरीणां, समीपे सपरिच्छदः । आनन्दरसनिमभो, भेजे कुलपतिर्व्रतम्
॥ ५४१ ॥
1
ussa
""
, ३ त्वेषा, स्थाने खंता० ॥
११ निवेश्य खंता० ॥ २ देवदेवो ता० ॥
6
संता० ॥ ५ गङ्गां पातासं० ॥ ६ व्याख्यां समां पाता० ॥ ..
1
4
[ एकादशः
॥ ५१३ ॥
॥ ५१४ ॥
॥ ५१७ ॥
' ॥ ५१८ ॥
॥ ५१९ ॥
॥ ५२० ॥
॥ ५२१ ॥
॥ ५२२ ॥
॥ ५२३ ॥ 11488.11 ॥ ५२५ ॥
॥ ५२६ ॥
॥ ५२७ ॥
॥ ५२८ ॥
॥
५२९ ॥
॥
५३० ॥
॥ ५३१ ॥
॥ ५३२ ॥
॥ ५३३ ॥

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284