Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१५२
सापतिचरितापरनामक
'बादशा अथ 'दृष्ट्या तमुत्कृष्टमुष्टिकं मौष्टिकं हली । अधावत क्रुधा विष्णुपराभवभिया विभीः । ॥ १७०ः॥ स्थिराया व्यर्थतां'नाम, नयन्तः क्रमसङ्कमैः। अथो युयुधिरे विष्णु-चाणूर-चल-मौष्टिकाः ॥ १७१ ॥ . कसे यियासौ कीनाशपुराय प्रहितौ पुरः । तौ मल्लावथ शौरिभ्यां, मार्गालोकपराविव ॥ १७२० ॥ इमौ हत हत क्षिप्रं, सह नन्देन गोमिना । वदन्तमिति भी-कोपद्विगुणस्फुरिताधरम् ॥१७३ ॥. फालाक्रान्तमहामञ्चः, सञ्चरन् पञ्चवक्त्रवत् । केशेषु केशवः कसं, कृष्ट्वाऽलूलुठदग्रतः ॥ १७४ ॥ . . ! !' ... ..
॥ युग्मम् ॥ अथ कृष्णं प्रति क्रुद्धाः; कंसगृह्या महीभुजः । मञ्चस्तम्भायुधेनोच्चैबलेन दलिता बलात् ॥ १७५॥ . कृष्णोऽपिरोपितपदः, शिरस्युरसि च क्षणात् । कसं क्रोशन्तमत्यन्तमजघातं जघान तम् ॥ १७६ ॥ . . . भयस्पृशाऽधिकं सेना, कंसेनाऽऽनायि या पुरा। . ।" जरासन्धेरिता साऽपि, योद्धं क्रोधादधावत ।
॥१७७ ॥ . तासु सन्नह्यमानासु, वाहिनीष्वर्धचक्रिणः । त्रासं दिदेश सन्नद्धः, समुद्रविजयः स्वयम् ॥ १७८ ॥ .. यदवोऽथ दवोदप्रमहसः सहसा ययुः । सदनं वसुदेवस्य, समुद्रविजयादयः . . ॥ १७९ ॥ चुम्बन्तं लालयन्तं च, राम-दामोदेरौ मुदा । किमेतदिति पप्रच्छ, वसुदेवं धराधवः ॥ १८०॥ देवकीदयितेनाथ, कथितेऽस्मिन् कथानके । स्वाङ्केऽधिरोप्य तौ धीरौ, राजा चिरमलालयत् ॥ १८१॥. साकं तदुग्रसेनेन, काराकृष्टेन भूभुजा । कंसाय यमुनानद्यां, समुद्राद्या जलं ददुः " ॥ १८२ . 'हते कंसाहिते पित्रा, देयं पत्युर्जलं मया । इति जीवयशाः सन्धां, जरासन्धात्मजा व्यधात् ॥ १८३॥ ". मथुरायामथो राम-कृष्णानुज्ञावशंवदः । उग्रसेनं धराधीश, समुद्रविजयो व्यंधात् ॥१८४ ॥. . मुरारिरुपसेनेन, दत्तां पर्यणयत् तंतः । सत्यभामां प्रभोदामां, क्रोष्टुकिप्रथिते दिने ॥ १८५ ॥ ज्ञात्वा तं कंसवृत्तान्तमथ जीवयशोमुखात् । क्रोधबन्धाञ्जरासन्धः, सन्धां यदुवघे व्यधात् ॥ १८६ ॥ ... दूत्येन सोमकक्ष्मापः, समुद्रविजयं प्रति । जरासन्धनिदेशेन, जगाम मथुरापुरीम् ॥ १८७ ॥ . 'यदुराज सभाभाज, निजगाद स धीरधीः । कंसद्विषो स ते स्वामी, याचते राम-केशवौ ॥ १८८ ॥ तौ समय॑ भवन्तोऽपि, विभवन्तु विभूतिभिः । उच्छित्तिरनयोर्युक्ता, निजप्राभवरोगयोः ॥ १८९॥ . . . " अथाऽवदत् 'धाकम्प्रः, सोमकं प्रति भूपतिः ।
। ".., {" ।। आभ्यां"भ्रूणवधात् 'पापी, निन्ये कंसो यमौकसि
॥ १९० ॥.. 'प्राणप्रियाविमौ बालौ, नार्पयिष्यामि सर्वथा । विरोधेऽस्मिन् जरासन्धो, न भव्यं भाणयिष्यतिः ॥ १९१॥ 'अथाऽऽह सोमकस्तस्मिन् , 'हते 'जामातरि प्रिये। त्रिखण्डक्ष्मापतिः क्रुद्धस्तेन युक्तो न विग्रहः ॥ १९२ ॥ । एतौ पटीमिव क्षित्वा, यूयं जगति जीवत । क्रोधोद्धराजरासन्धगन्धसिन्धुरतोऽधुना ॥१९३ ॥ ..', 'अावददमु दीप्तः, कोपनो गोपनीयकः। नास्माकं स' प्रभुस्तस्य, राज्ञस्तु 'प्रभवो वयम् ॥ १९४ ॥ -'; प्रियो यद्यस्य कंसोऽभूत्, तदायातु रयादयम् । यथाऽमुं तस्य जामातुर्मेलयामि समुत्सुकम् ॥ १९५ ॥ . , गच्छ रे। मत्सरे बाद, त्वमस्मान् मास्म रोपय ।मास्म भूः स्वविभोर्मृत्युपथप्रस्थानडिण्डिमः ॥ १९६ ॥..
. १ प्रसाहसा सहसा ययुः पाता० ॥ २ दरौ तदा खता० ॥ ३ राधिपः खंता० पाता० ॥ :
४ तौ बालौ, रा खता. ॥ ५ नद्या, स खंता० ॥ ६ दौत्ये खता० ॥ ७"थुरा प्रति । ., खताः । थुरां पुरीम् पाता० ॥ ८ पापो, निन्ये खता । पापानिन्ये पाता.. .'

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284