Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः ]
धर्मादयमहाकाव्यम् |
॥
वचनेनामुना म्लानमवलोक्य चलो : हरिम् । स्नानाय सममादाय, यमुनायास्तटे ययौ राम्रो हरिमथापृच्छदपच्छायोऽसि वत्स ! किम्। त्वं प्रभातप्रभाराशिव्याश्लिष्ट इव दीपकः ? तदेवं बलदेवं स, निजगाद सगदम् । किङ्करीति किमाक्षिप्ता, आतर्माता मम त्वया ? अथैनं प्रथयन् सामलीलां नीलाम्बरोऽवदत् । यशोदा जननी वत्स !, ते नन्दो न ते पिता
॥
11
॥
॥
देवकी देवक्रक्ष्मापनन्दनी जननी तव । गोपूजाव्याजतोऽभ्येति, त्वां द्रष्टुं मासि मासि सा ॥ वसुदेवश्व देवेन्द्रप्रायरूप-पराक्रमः । पिता स तव तेनात्र, कंसन्त्रासादमुच्यथाः `अहं च रोहिणीसूनुर्वैमात्रेयस्तवाग्रजः । तातेन स्वयमाहूय, त्वक्षायै नियोजितः कंसात् किं भीतिरित्युक्ते, कृष्णेनाख्यत् पुनर्बलः । अतिमुक्तमुनेरुक्ति, तथा बन्धुवधप्रथाम् ॥ कृष्णस्तदा तदाकर्ण्य, क्रोधादनलवज्ज्वलन् । कंसध्वंसं प्रतिज्ञाय, स्नानाय यमुनां ययौ दृष्ट्वा कालिया कृष्णमतिक्रोधादधावत । पश्यन्निवात्मनो मृत्युं, चूडारत्नमदीपवान् ॥ किमेतदिति सम्भ्रान्ते, रामे वामेन पाणिना । धृत्वाऽसौ हरिणा घ्राणे, पद्मनालेन नस्तितः हरिः शरारुमारुझ, तं भुजङ्गं महाभुजः । क्रीडन्नुडुपवन्नीरे, सविश्रममविभ्रमत् मृतकल्पमनल्पौजास्तं मुक्त्वा निर्ययौ हरिः । तदेत्य समदाटोपैर्गोपस्तौ बान्धवो वृतौ ततः प्रचलितौ राम गोविन्दौ मथुरां प्रति । गोपालकैः सहाभूतां, पुरगोपुरगोचरौ कंसादिष्टावथ द्विष्टाबिभौ यमनिभौ क्रुधा । प्रधावितौ हतौ ताभ्यां तौ पद्मोत्तर- चम्पकौ अरिष्टादिद्विषौ नन्दनन्दनौ ननु ताविमौ । दर्श्यमानौ मिथो रागसागरैरिति नागरैः ॥ १५७ ॥
॥
॥
युग्मम् ॥
॥
१५९ ॥
:: गत्वा मल्लभटीभूमि, सह, वल्लभवल्लवैः । निषेदतुः कचिन्मञ्चे, तौ समुत्सार्य तज्जनम् ॥ १५८ ततश्च वामो रामेण रौद्रमूर्तिधरः पुरः । सैष मञ्चशिखोत्तंसः कंसः कृष्णस्य दर्शितः सकौतुकप्रपञ्चेषु, मञ्चेषु विहितासनाः । कंसकूराशयज्ञानसावधानीभवद्भटाः ! समुद्रविजयप्रष्ठा, जितज्वलनतेजसः । दशापि च दशाहस्ते, गोविन्दाय निवेदिताः ॥ १६९ ॥
॥ १६० ॥
॥
॥ युग्मम् ॥
" :.
विभाविभासुरच्छायौ, सुरप्रायौ नु काविमौ । चिन्तयद्भिरिति क्ष्मापैरेक्ष्येतां तौ प्रतिक्षणम् ॥
१४२ ॥
१४३ ॥
१४४ ॥
१४५ ॥
१४६ ॥
॥ १४७ ॥
11384 11
१४९ ॥
१५० ॥
१५१ ॥
१५२ ॥
॥ १५३ ॥
॥ १५४ ॥
॥
१५५ ॥
॥
१५६ ॥
१६२ ॥
"
१६३ ॥
; वधे- सिन्धुरयोर्लोकैर्ज्ञापिते कुपितस्तदा । सशल्य इव कंसोऽमुद्, घूर्णमानेक्षणः क्षणम् ॥ अयुध्यन्ताधिकं मल्लोत्तंसाः कंसाज्ञया ततः । अथोदतिष्ठत क्रूरश्चाणूरः कंससंज्ञया ॥ १६४ ॥
f
.. करास्फोटस्फुटाटोपः, स्फूर्जन्नूर्जस्वलं ध्वनन् । ऊर्द्धकृतभुजो भूमीभुजोऽधिक्षिप्य सोऽवदत् ॥ १६५ ॥ यः कोऽपि धैर्यधुर्योऽस्ति, पात्रं कोपस्य कोऽपि यः ।
स मे दोर्दण्डकण्डुति, युधा खण्डयतु क्षणात्
॥ १६६ ॥
१६७ ॥
· असहिष्णुरथो विष्णुञ्चाणूरस्येति गर्जितम् । उत्तीर्य मञ्चात् पञ्चास्यध्वनिर्भुजमदिध्वनत् ॥ भुजास्फोटध्वनिर्विष्णोर्वर्द्धमानोऽथ दुर्धरः । कीर्तिविस्तृतये व्योमभाण्डे भक्तमिव व्यधात् ॥ १६८ ॥ तं मत्वाऽथ भुजास्फोटध्वनिनैवात्मघातकम् । एककालयुधे कंसः, प्रेरयामास मौष्टिकम् ॥ १. वो सुंदा, पाता० ॥ २ 'टस्फटा ता० पाता० ॥ ३ युद्धास खंतासं० पाता० " ४ कालं युधि कंसः, पाता० ॥
१६९ ॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284