Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
. १५४ : ... सवपतिचरितापरनामक. . . . . . . . . . डावाम .: तत् पीते वाससी मुक्तामालां मुकुट-कौस्तुभौ । गरुडाङ्क रथं शाई, धन्व, कौमोदकी गदाम् ॥,२२२ ॥ . . अक्षय्यबाणौ शरधी, नन्दकासिं च विष्णवे । ददौ श्रीदोऽथ रामाय, वनमालां, हलं धनुः ॥ २२३ ॥ । तालवज रथ तूणी, मुशलं नीलवाससी । अर्हाणि च दृशाहेभ्यो, रत्नान्याभरणानि च ॥ २२१ ॥
मत्वाऽथ सदवो युद्धे, बलवन्तं बलानुजम् । अपरोदधिपर्यन्तेऽभ्यषिञ्चन् हर्षनिर्भराः ॥ २२५ ॥ .".: स्थावारुह्य सिद्धार्थ-दारुकाभिधसारथी । प्रविष्टावुत्सवोदामां, राम-दामोदरौ पुरीम् .. ॥ २२६ ॥
__ आसेदुः सदनान्यथो निज़निजान्येते जवाद् यादवा, , . . . . ....
यक्षाधीश्वरदर्शितानि, मणिभिः क्लप्सानि लक्ष्मीमयः । .:: रत्नस्तम्भतलाप्तिप्रतिकृतीन यत्रावलोक्य प्रभून्, .
मुह्यन्तः प्रणमन्ति जल्पितरवैत्विा परं सेवकाः ॥ २२७ ॥ ।। इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि . श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये कृष्णराज्यवर्णनो, .....
नाम द्वादशः सर्गः॥
शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे, .
'पाणौ सरोजमुखमिन्दुसुखं मुखे च । भद्रेभकुम्भसुखमंसयुगे च लब्ध्वा,
लक्ष्मीः स्थिराऽजनि चिरादिह वस्तुपाले ॥ ग्रन्थानम् २३१ । उभयम् ४१७४ ॥
१ उभर्य ४२४९ पाता.
.
''

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284