SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सर्गः ] धर्मादयमहाकाव्यम् | ॥ वचनेनामुना म्लानमवलोक्य चलो : हरिम् । स्नानाय सममादाय, यमुनायास्तटे ययौ राम्रो हरिमथापृच्छदपच्छायोऽसि वत्स ! किम्। त्वं प्रभातप्रभाराशिव्याश्लिष्ट इव दीपकः ? तदेवं बलदेवं स, निजगाद सगदम् । किङ्करीति किमाक्षिप्ता, आतर्माता मम त्वया ? अथैनं प्रथयन् सामलीलां नीलाम्बरोऽवदत् । यशोदा जननी वत्स !, ते नन्दो न ते पिता ॥ 11 ॥ ॥ देवकी देवक्रक्ष्मापनन्दनी जननी तव । गोपूजाव्याजतोऽभ्येति, त्वां द्रष्टुं मासि मासि सा ॥ वसुदेवश्व देवेन्द्रप्रायरूप-पराक्रमः । पिता स तव तेनात्र, कंसन्त्रासादमुच्यथाः `अहं च रोहिणीसूनुर्वैमात्रेयस्तवाग्रजः । तातेन स्वयमाहूय, त्वक्षायै नियोजितः कंसात् किं भीतिरित्युक्ते, कृष्णेनाख्यत् पुनर्बलः । अतिमुक्तमुनेरुक्ति, तथा बन्धुवधप्रथाम् ॥ कृष्णस्तदा तदाकर्ण्य, क्रोधादनलवज्ज्वलन् । कंसध्वंसं प्रतिज्ञाय, स्नानाय यमुनां ययौ दृष्ट्वा कालिया कृष्णमतिक्रोधादधावत । पश्यन्निवात्मनो मृत्युं, चूडारत्नमदीपवान् ॥ किमेतदिति सम्भ्रान्ते, रामे वामेन पाणिना । धृत्वाऽसौ हरिणा घ्राणे, पद्मनालेन नस्तितः हरिः शरारुमारुझ, तं भुजङ्गं महाभुजः । क्रीडन्नुडुपवन्नीरे, सविश्रममविभ्रमत् मृतकल्पमनल्पौजास्तं मुक्त्वा निर्ययौ हरिः । तदेत्य समदाटोपैर्गोपस्तौ बान्धवो वृतौ ततः प्रचलितौ राम गोविन्दौ मथुरां प्रति । गोपालकैः सहाभूतां, पुरगोपुरगोचरौ कंसादिष्टावथ द्विष्टाबिभौ यमनिभौ क्रुधा । प्रधावितौ हतौ ताभ्यां तौ पद्मोत्तर- चम्पकौ अरिष्टादिद्विषौ नन्दनन्दनौ ननु ताविमौ । दर्श्यमानौ मिथो रागसागरैरिति नागरैः ॥ १५७ ॥ ॥ ॥ युग्मम् ॥ ॥ १५९ ॥ :: गत्वा मल्लभटीभूमि, सह, वल्लभवल्लवैः । निषेदतुः कचिन्मञ्चे, तौ समुत्सार्य तज्जनम् ॥ १५८ ततश्च वामो रामेण रौद्रमूर्तिधरः पुरः । सैष मञ्चशिखोत्तंसः कंसः कृष्णस्य दर्शितः सकौतुकप्रपञ्चेषु, मञ्चेषु विहितासनाः । कंसकूराशयज्ञानसावधानीभवद्भटाः ! समुद्रविजयप्रष्ठा, जितज्वलनतेजसः । दशापि च दशाहस्ते, गोविन्दाय निवेदिताः ॥ १६९ ॥ ॥ १६० ॥ ॥ ॥ युग्मम् ॥ " :. विभाविभासुरच्छायौ, सुरप्रायौ नु काविमौ । चिन्तयद्भिरिति क्ष्मापैरेक्ष्येतां तौ प्रतिक्षणम् ॥ १४२ ॥ १४३ ॥ १४४ ॥ १४५ ॥ १४६ ॥ ॥ १४७ ॥ 11384 11 १४९ ॥ १५० ॥ १५१ ॥ १५२ ॥ ॥ १५३ ॥ ॥ १५४ ॥ ॥ १५५ ॥ ॥ १५६ ॥ १६२ ॥ " १६३ ॥ ; वधे- सिन्धुरयोर्लोकैर्ज्ञापिते कुपितस्तदा । सशल्य इव कंसोऽमुद्, घूर्णमानेक्षणः क्षणम् ॥ अयुध्यन्ताधिकं मल्लोत्तंसाः कंसाज्ञया ततः । अथोदतिष्ठत क्रूरश्चाणूरः कंससंज्ञया ॥ १६४ ॥ f .. करास्फोटस्फुटाटोपः, स्फूर्जन्नूर्जस्वलं ध्वनन् । ऊर्द्धकृतभुजो भूमीभुजोऽधिक्षिप्य सोऽवदत् ॥ १६५ ॥ यः कोऽपि धैर्यधुर्योऽस्ति, पात्रं कोपस्य कोऽपि यः । स मे दोर्दण्डकण्डुति, युधा खण्डयतु क्षणात् ॥ १६६ ॥ १६७ ॥ · असहिष्णुरथो विष्णुञ्चाणूरस्येति गर्जितम् । उत्तीर्य मञ्चात् पञ्चास्यध्वनिर्भुजमदिध्वनत् ॥ भुजास्फोटध्वनिर्विष्णोर्वर्द्धमानोऽथ दुर्धरः । कीर्तिविस्तृतये व्योमभाण्डे भक्तमिव व्यधात् ॥ १६८ ॥ तं मत्वाऽथ भुजास्फोटध्वनिनैवात्मघातकम् । एककालयुधे कंसः, प्रेरयामास मौष्टिकम् ॥ १. वो सुंदा, पाता० ॥ २ 'टस्फटा ता० पाता० ॥ ३ युद्धास खंतासं० पाता० " ४ कालं युधि कंसः, पाता० ॥ १६९ ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy