________________
१५० सकपतिचरितापरनामकं .
[बाद ' शरदनाघनध्वानो, महोक्षों गाः क्षिपन् मुहुः। भञ्जन् भाण्डभर तुङ्गशृङ्गो गोपान लोप सः॥ ११६॥ .. ... .राम!' त्रायस्व: गोविन्द !, बायस्वेति बजे गिरः। , ': ।। . , .
श्रुत्वैव शौरिजन्मानौ, मानाध्मातावधावताम् . . . . . ॥१.१.७।।। अथोक्षाणं क्रुधावन्तं, धावन्तं वीक्ष्य, केशवः । करावलितशृङ्गाप्रभमग्रीवं जघान तम् .. ॥: १.१८ ॥.. तस्मिन् काल इव क्रूरे, नीते कालनिकेतनम् । वल्लवाः पूजयामासुर्जनार्दनभुजौ मुदा), ॥.११९ ॥ प्राप्तः कंसकिशोरोऽथ, केशी क्रीडति केशवे । 'प्रक्रान्तवल्लवीनाशः, कीनाश इव दुःसहः ।।, १२० ॥ कृष्णेन सोऽपि निर्मिन्दन्, सुरभीः सुरभीषणः । कूपरार्पणतो वक्त्रं, विदार्यामार्यत द्रुतम् ॥ १२१ ॥ , खर मेषमुरुकोधखरमेष ततोऽन्यदा । कृतगोपभयारोपमाजघान जनार्दनः । ॥१२२ ॥ अथायं मथुरानाथस्तन्माथप्रभवद्भयः । द्विषं निश्चेतुमानिन्ये, सदस्य मिषानुः ॥१२३ ॥ . अत्यद्भुतभुजः शाङ्ग, यः कोऽप्यारोपयिष्यति । देयाऽस्मै सत्यभामेयमिति चायमघोषयत् ॥ १२४ ॥ महीमुजो भुजोष्मायमाणाः प्राणाधिकास्ततः । आगताः पर्यभूयन्त, नन्वनेनैव धन्वना ॥ १२५ ॥. '' सूनुर्मदनवेगाया, वसुदेवात्मजो रथी । चापारोपार्थमुत्कण्ठाकुलो गोकुलमागमत् । - ॥ १२६ ॥ तत्रोवासा.निशां राम-केशवस्नेहमोहितः । मार्गे गच्छन्नसौ प्रातः, कृष्णमेकं सहाऽनयत् ॥ १२७॥ अथ लग्नं रथं मार्गेऽनाधृष्टौ मोक्षणाक्षमे । हेलया हरिरन्ययो, न्यग्रोधमुदमूलयत् ॥ १२८.॥ इत्थं भुजालमालोक्य, ते पदाति तदाऽन्तिके । हृष्टोऽनाधृष्टिरुत्तीर्य, परिष्वज्य रथेऽनयत् ॥ १२९ ।। मथुरायामथानेकपृथ्वीनाथकुलाकुलाम् । धीरौ धनु:सभामेती, जग्मतुस्तिग्मतेजसौ " ॥ १३.०। । अस्नापयन्नृपस्तोमवीक्षातप्तमथा क्षणात् । सत्यभामा चिरं चक्षुः, कृष्णलावण्यसागरे ॥१३१॥ अहणादेव चापस्याऽनाधृष्टौ पतिते ततः । भ्रष्टाङ्गंभूषणे, स्विन्ने, न यावदहसन् जनाः ॥ १३२ ॥ तावन्मूदुलदोर्दण्डचण्डिमानमदीहशत् । मुदा सदसि गोविन्दस्तन्वन् धन्वाधिरोपणम् ॥ १३३ ॥
॥ युग्मम् ॥ .. अनाधृष्टिरथागत्य, मुक्त्वा द्वारि रथे हरिम् । गत्वाः पितुः सदस्याख्यन्मयाऽऽरोप्यत तद्धनुः ।। १३४॥ उक्तोऽथ वसुदेवेन, नश्य कंसेन हन्यसे । श्रुत्वेति स हरि मुक्त्वा, ब्रजेऽथ स्वपुरेऽवजत् ॥ १३५ ॥ । चापमारोपयनन्दनन्दनः शब्द, इत्यभूत् । कंसोऽपि हृदयारोपिशङ्काशङ्कुरजायतं , : ॥, १३६ ॥
आहूय भूयसो. भूपान, मञ्चेषु मथुरापतिः ।. . आदिशत् कलयो मल्लान् , चापारोपोत्सवच्छलात् . ॥१३७ ।।
राम. जगाद गोविन्दः, श्रुत्वा मल्लरणोत्सवम् । . .. ... . द्रष्टुं मल्लभटीमावां; गच्छावः कौतुकं हि मे
॥१३८॥ तं प्रति प्रतिपद्येति, यशोदामवद्,बलः । आवयोर्म पानीयं, स्नानीयं. प्रगुणीकुरु ॥ १३९ ।। , 'बलस्तदलसां किञ्चित् , तां निरीक्ष्य रुषाऽवदत् । षड्बान्धववधाख्यानं, साक्षात्कर्तुं हरेः पुरः ।।.१४० ॥ . ' ' आत्मानं मास्म विस्मार्मिदुक्तं न करोषि , किम् ।। . . . . . . . .... स्वाम्यादेशेऽप्युदासीना,, दासी नाम क्वचिद् भवेत् ! . ॥१४१.॥ . .. १.श्रुत्वेति शौः खंता० पाता ॥ .२ षणाः खता० पाता० ॥ ३ पर्यसूच्यन्त, पातो॥ . नदेवाया, वता० ॥ ५, मग्रीमात, पाता..॥ ६ द्वारि हरिं रथे । गत्वा खता० पाता.॥
.