Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्ग: 1
धर्माभ्युदयमहाकाव्यम् |
॥ ७७५ ॥
॥ ७७६ ॥
कृतस्य प्रतिकुर्वाणावविशेषतया चिरम् । अयुध्येतामुभौ धीरौ, नृणां कृतचमत्कृती समुद्रविजयं सम्यगधिगम्य विनीतधीः । चिक्षेप साक्षरं नम्रं वसुदेवः शरं पुरः पाणौ बाणमथाऽऽदाय, समुद्रोऽवाचयल्लिपिम् । तदा च्छलेन यातस्त्वां वसुदेवो नमाम्यहम् ॥ ७७७ ॥ वत्सलो वत्स । वत्सेति, समुद्रोऽथ वदन्नदः । अभ्यधावद् रथं मुक्त्वा तं प्रतीन्दुमिवाम्बुधिः ॥ ७७८ ॥ प्रीतिमान् वसुदेवोऽपि, समुत्तीर्य समुत्सुकः । निपतन् पादयोर्दोर्भ्यामुद्धृत्यानेन सस्वजे ॥ ७७९ ॥ क स्थितस्त्वमियत्कालमिति पृष्टोऽग्रजन्मना । समग्रमात्मनो वृत्तं वसुदेवो न्यवेदयत् ॥ ७८० ॥ दशमः सोऽयमिति मत्वा पराक्रमात् । दधिरे रुधिरोर्वीश- जरासन्धादयो मुदम् ॥ ७८१ ॥ प्रसङ्गायातनिःशेषभूपालविहितोत्सवम् । पुण्येऽह्नि वसुदेवोऽथ, रोहिणीं परिणीतवान् ॥ ७८२ ॥ जरासन्धादयो जग्मुर्भूभुजो रुधिरार्चिताः । तत्रैव यदवः सर्वे, तस्थुः कंसान्विताः पुनः ॥ ७८३ ॥ अन्येद्युर्जरती काऽपि, श्रीसमुद्रे सभाजुषि । आगत्य गगनोत्सङ्गाद्, वसुदेवमवोचत || ७८४ ॥ मम पुत्र्यौ चिराद् बालचन्द्रा वेगवती तथा । त्वद्वियोगातुरे देव !, सञ्जाते वाढदुर्बले ॥ ७८५ ॥ इति श्रुत्वा मुखं पश्यन् समुद्रेण स भाषितः । गच्छ वत्स ! चिरं तत्र, मास्म स्थाः पूर्ववत् पुनः ॥ ७८६ ॥ इत्याकर्ण्य तया साकं, वसुदेवो दिवा ययौ । तदागमोत्सुकः प्राप, समुद्रोऽपि स्वपत्तनम् ॥ ७८७ ॥ कन्ये काश्चनंदंष्ट्रस्य, खेचरेन्द्रस्य वृष्णिभूः । उपयेमे प्रसन्नस्ते, पुरे गगनबलमे विवोढा पूर्वोढा निजनिजपुरेभ्यो मृगदृशः,
1
॥ ७८८ ॥
समादाय भ्राम्यन् दिशि दिशि दशार्होऽथ दशमः । समागत्य व्योम्ना स्वपुरमपरैः खेचरचमूसमूहैर्लक्ष्मीवाननमत समुद्रं स्मितमतिः
।। ७८९ ।।
॥ इति श्रीविजयसेन सूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये वसुदेवयात्रावर्णनो नामैकादशः सर्गः ॥
दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्वच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः,
स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥ १ ॥ || श्रैन्थाग्रम् ७९८ । उभयम् ३९४३ ॥
१४५
१ "नचन्द्रस्य, खेळ खंता० ॥ २ ग्रन्थानम् ८०४ ॥ उभयम् ४०१९ संता० ॥
५० १९

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284