Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः],
धर्माभ्युदयमहाकाव्यम् । बहिर्निवेश्य सैन्यानि, देवकेन पुरस्कृतौ । पुरान्तर्जग्मतुः कंस-शौरी पौरनिरीक्षितौ ॥२७॥ अथोपविविशुभूपसदः प्राप्य त्रयोऽपि ते । त्रैलोक्यरक्षासामर्थ्य, मन्त्रयन्त इवाऽऽत्मस ॥२८॥ सुहृत्प्रेमोमिहंसेन, ततः कंसेन देवकः । याचितः प्रीतिवार्तासु, वसुदेवाय देवकीम् ॥२९ ।। सा स्वयं प्रार्थनीयेऽथे, प्रार्थ्यमांनोऽथ देवकः । ऊचे वयं त्वदायचा, देवकी देव! कीदृशी? ॥ ३० ॥ पुराऽपि नारदात्यातगुणोद्यदनुरागयोः । तयोरथ विवाहोऽभूद, देवकी-वसुदेवयोः ॥ ३१ ॥ देवकोऽथः दशार्हाय, बहुस्वर्णादिकं ददौ । नन्दं गोकोटियुक्तं-च, दशगोकुलनायकम् ॥ ३२ ॥ वसुदेवोद्भुतानन्दस्ततो-नन्दसमन्वितः । मथुरां सह कंसेन, प्रयातो दयितायुतः ॥ ३३ ॥ सुहृत्पाणिग्रहोपज्ञं, कंसश्चक्रे महोत्सवम् । अमानमदिरापानमत्तनृत्यद्वधूजनम्
॥३४॥ कंसानुजोऽतिमुक्तोऽथ, पूर्वोपात्तव्रतः कृती । अगादोकसि कंसस्य, पारणाय महातपाः ॥३५ ।। वीक्ष्य मत्ता तमायान्तं, प्रीता कंसप्रिया ततः । एहि देवर! नृत्यावो, जल्पन्तीति गलेऽलगत् ॥ ३६ ॥ अथोचे व्यथितः साधुर्यन्निमित्तोऽयमुत्सवः । तस्य सप्तमगर्मेणोच्छेद्यौ त्वपितृ-वल्लभो ॥ ३७ ॥ श्रुत्वेति मुनितो मुक्तमदा जीवयशा जवात् । गत्वा स्फारस्फुरत्खेदं, कंसायेदं न्यवेदयत् ॥ ३८॥ याच्यः सौहार्दतः सप्त, गर्भान् शौरिरसौ सुहृत् । निश्चित्येदमगात् कंसो, वसुदेवं प्रियान्वितः॥ ३९ ॥ प्रारब्धप्रेमवार्तासु, मत्तेनेवामदेन तत् । स मेने देवकीगर्भान् , सप्त कसेन याचितः ॥४०॥ आकर्ण्य शौरिरन्येदुरतिमुक्तकथामथ । चिखिदे वञ्चितो गर्भयाच्मायां सुहृदा च्छलात् ॥४१॥ ___इतश्चासीनाग इति, श्रीभद्रिलपुरे वणिक् । प्रियाऽभूत् तस्य सुलसा, कुलसागरचन्द्रिका ॥ ४२ ॥ अतिमुक्ताभिधः साधुश्चारणोऽस्याश्च शैशवे । निन्दुरिन्दुमुखी सेयं, भाविनीति न्यवेदयत् ॥ ४३ ॥ परमश्राद्धयाऽऽराधि, सुरः कश्चित् तयाऽप्यथ । तुष्टोऽयाचि सुतानेष, प्राह ज्ञात्वाऽवधेस्ततः ॥ १४ ॥ हन्तुं शौरिसुतान् प्रीतिकूटात् कंसेन याचितान् । अहं सञ्चारयिष्यामि, निन्दोः सुतपदे तव ।। ४५ ॥ इति:देवः प्रतिज्ञाय, चक्रे शच्या स्वकीयया । देवकी-सुलसापत्यप्रसवे तुल्यकालताम् ॥ ४६ ॥
सुषुवाते समं ते तु, देवक्या: षट् सुतान् क्रमात् । सुलसायै ददौ देवो, देवक्यै सौलसान् मृतान्
॥४७॥ स्फारमास्फालयद् प्राब्णि, कंसो निन्दुसुतान् स तान् । अवर्धन्त च देवक्या:, सूनवः सुलसागृहे
॥४८॥ नास्ताऽनीकयशोऽनन्तसेनावजितसैनिकः । निहतारिदेवयशाः, शत्रुसेनश्च ते श्रुताः ॥ १९ ॥ निशान्ते प्रेक्षत स्वप्ने, सिंहा-अर्का-ऽमि-ज-ध्वनान् । विमान-पद्मसरसी, ऋतुस्नाताऽथ देवकी॥ ५० ॥ तस्याः कुक्षाववातार्षीद्, गङ्गदत्तच्युतो दिवः । नभःसिताष्टमीरात्रिमध्येऽथ तमसूत सा ॥ ५१ ॥ सान्निध्यं तेनिरे तस्य, पुण्यपूर्णस्य देवताः । तज्जन्मनि ततः स्वापमापुस्ते कंसयामिकाः ॥ ५२ ॥ तदाऽऽहूय प्रियं प्राह, देवकी रक्ष मे सुतम् । वञ्चयित्वा द्विषं कसं, मोच्योऽसौ नन्दगोकुले ।। ५३ ॥ यशोदा जननीवामुं, सानन्दा नन्दवल्लभा । पालयिष्यति यद बालमुपचारै वैनवैः ॥५४॥ वसुदेवोऽपि तन्मत्वा, तमादायाङ्गजं व्रजन् । पार्श्वस्थदेवीक्लप्ताष्टदीप-च्छत्रजुषा पथा ॥ ५५ ॥ अथो धवलरूपेण, शिशुसान्निध्यदेवताः । पुरतो गोपुरद्वारकपाटान्युदघाटयन्
१ 'नोऽपि दे° खंता० ॥ २ बिता गर्भ खंता० ॥ ३ स्याऽऽशु # खंता० ॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284