Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 221
________________ सङ्घपंतिचरितापरनामकं . [विशः आयातो गोपुरे शौरिरुपसेनेन भाषितः । भास्वन्तं दर्शयन् बालं, सानन्दमिदमब्रवीत् ॥ ५७ ॥ ' पुत्रव्याजेन शत्रुस्ते, कंसोऽनेन हनिष्यते । त्वमुद्धरिष्यसे मैवं, पुनः कापि प्रकाशयः ॥ ५८॥ . आकयेत्युग्रसेनेन, हर्षादनुमतस्ततः । जगाम नन्दकान्ताया, यशोदाया निकेतनम् . । ॥ ५९॥. तस्यास्तमात्मजं शौरिः, समाथ तदात्मजाम् । तनयां समुपादाय, देवक्याः पुरतोऽमुचत् ।। ६०॥ इति कृत्वा गते शौरी, प्रबुद्धाः कंसयामिकाः । कन्यामिमां समादाय, कंसाय द्रागढौकयन् ॥ ६१॥ स्त्रीमयं सप्तमं वीक्ष्य, तं गर्भ निर्भयो नृपः । विदधे च्छिन्ननासायां; मानी ज्ञानं हसन् मुनेः ॥ १२ ॥ अमूमुचदम कंसो, देवक्या एव सन्निधौ । पुनर्जातेयमित्यन्तः, प्रमोद प्राप साऽप्यथ ॥ ६३ ॥ स कृष्ण इति संहूतः, कृष्णाङ्गत्वेन गोमिभिः । वसुदेवकुलोत्तंसो, गोकुलान्तरवर्धत ॥६४ ॥ . गते मासि सुतं द्रष्टुमुल्सुका देवकी ययौ । सह स्त्रीभिः प्रियं पृष्ट्वा, गोकुले गोऽर्चनच्छलात् ॥६५॥ मुदं दधौ यशोदाकवर्तिनं निजनन्दनम् । श्रीवत्सलान्छितं स्निग्ध-श्याममालोक्य देवकी ॥६६ ॥ सदैव देवकी तत्र, गोपूजाव्याजतो ययौ । आविर्बभूव लोकेऽत्र, ततः प्रभृति गोव्रतम् ॥६॥ वैरेण वसुदेवस्यान्यदा शकुनि-पूतने । विद्यया तत्सुतं मत्वा, निहन्तुं कृष्णमागते । ॥ ६८ ॥ बभूवैका समारुह्य, शकटं कटुनादिनी । पूतना नूतनक्ष्वेडलित स्तनमपाययत्' " ॥१९॥ " सान्निध्यं विदधानामिर्देवताभिस्तदा मुदा । कृष्णस्य देहमाविश्य, हते तेनैनसैव ते । ॥ ७० ॥ एत्य नन्दोऽथ वीक्ष्येदं, खेदं मनसि धारयन् । यशोदां प्राह नैकाकी, बालो मोच्यः कदाचन ।। ७१ ॥ तं पालयति सानन्दा, यशोदाऽथ स्वयं सदा । छलादुच्छृङ्खलो बालः, प्रयातीतस्ततः स तु ॥ ७२ ॥ दाम्नोदूखलबद्धेन, तस्य बद्धाऽन्यदोदरम् । यशोदा तद्गीता, गृहेऽगात् प्रतिवेशिनः ॥ ७३॥ तदा पितामहद्वेषादेत्य सूर्पकमः शिशुम् । तं मध्ये पेष्टुमभितो, जगामार्जुनयुग्मंताम् ॥ ७४ ॥ अनयोः कृष्णदेव्याऽथ, माथश्चक्रे महीरुहोः । ऊचे गोपैस्ततोऽभञ्जि, कृष्णेनार्जुनयोर्युगम् ॥ ७५ ॥ तदाऽऽकण्येति नन्दश्च, यशोदा च समीयतुः । तौ धूलिधूसर वीक्ष्य, प्रीती बालं चुचुम्बतुः ॥ ७६ ॥ बद्धो यदुदरे दाना, नाम्ना दामोदरस्ततः । ख्यातोऽयं गोकुले बालो, वल्लवीप्रीतिपल्लवी ॥ ७ ॥ मत्वा शताङ्ग-शकुनि-पूतना-ऽर्जुनसङ्कथाम् । दध्यौ शौरिर, कंसो, ज्ञास्यत्येवंविधौजसा ॥७८ ॥ माऽपकार्षीत् किमप्यस्य, मत्वाऽपि क्रूरधीरसौ । अहं तदस्य रक्षायै, कश्चिन्मुश्चामि नन्दनम् ॥ ७९ ॥ तद् यथातथमाख्याय, राममुद्दामविक्रमम् । सुतत्वेनार्पयामास, यशोदा-नन्दयोर्मुदा ॥ ८० ॥ .. सहेलं खेलतस्तत्र, राम-दामोदरौ ततः । गोकुले गोमति व्योग्नि, सतारे शशि-सूर्यवत् ॥४१॥ आयुधेषु समग्रेषु, श्रमं रामेण कारितः । प्रकृत्या विक्रमी कृष्णः, संपक्षाहिरिवाबभौ । ॥८२ ॥ , गोपस्त्रियः प्रियममुं, गूढोन्मुद्रितमन्मथाः । समालिङ्गन्ति चुम्बन्ति, बालव्यवहृतिच्छंलात् ॥८॥ साकूताभिरनाकूतः, खेल्यते गोपखेलनैः । स गोपीभिः पणीकृत्य, चुम्बना-ऽऽलिङ्गनादिकम्' "॥ ८४ ॥ अस्फुटं कृष्ण कृष्णेति, जल्पन्त्यः प्रति तं मुहुः । पतन्ति मदिरोद्भूतमदव्याजेन गोपिकाः ॥ ८५॥ तं मध्येकृत्य नृत्यन्ति, गोप्यो मण्डलनर्तनँः । तत्र तालध्वजस्तालवाद्य वितनुते मुदा ', '॥८६॥ एनं केनाप्युपायेन, काऽपि गोपी कदाचन । स्पृशन्ती निर्विकारैव, सेर्प्यमन्यामिरीक्ष्यते ॥ ७ ॥ '१सुतं झात्या, पाता० ॥ २६, 'वृत्तं मनः पाता. ॥ ३ कभू शि पाता० ॥ . ' • ४ 'रोद्धत खंता । . . . . .

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284