Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
धर्माभ्युदयमहाकाव्यम् ।
१४३
अकृत प्रतितीर्थेश, विंशतिं विंशतिं ततः । आचाम्लानि चमत्कारिभक्तिचारुः सुलोचना ॥ ७१८ ॥ तथा तिलकमेकैकं, जिनेशानां व्यधापयत् । सौवर्णमर्णः सम्पूर्णमणिसन्दर्भगर्भितम् ॥ ७१९ ॥ तदुद्यापनकं कृत्वा, प्रीता भूकान्तकामिनी । मुनीनानन्द्य दानेन, चारणान् पारणां व्यधात् ॥ ७२० ॥ तत् तीर्थेश पदाम्भोजसेवाहेवाकशालिनी । राजधानीं राजवधूराजगाम प्रमोदिनी ॥ ७२१ ॥ चिराराद्धजिनाधीशधर्मनिर्मलितावथ । व्यंपद्येतामुभौ वीरमती - मम्मणभूपती ॥ ७२२ ॥
७२३ ॥
७२४ ॥
॥
७२५ ॥
भूपजीवोऽथ बहलीदेशान्तः पोतने पुरे । आभीरधम्मिलाभस्य, सुतोऽभूद् रेणुकाङ्गभूः ॥ तस्यैव धन्यसञ्ज्ञस्य, धूसरी नाम वल्लभा । आसीद् वीरमतीजीवः, पूर्ववत् प्रेमभाजनम् ॥ वर्षासु महिषीर्धन्यश्चारयन्नन्यदा वने । वर्षत्यम्भोधरेऽपश्यदेकपादस्थितं मुनिम् न्यधात् तदुपरि च्छन्नं, धन्यो भावनया ततः । अपारवारिभृद्धाराघोरणीवारणक्षमम् न तिष्ठत्यम्बुदो वर्षन्, साधुः स्थैर्यं न मुञ्चति । धन्यस्त्यजति न च्छत्रं, त्रयोऽपि स्पर्द्धिनोऽभवन्
॥ ७२६ ॥
सर्गः ]
3
॥ ७२७ ॥
॥ ७२९ ॥
॥ ७३० ॥
॥
७३१ ॥
॥
७३२ ॥
सप्तमेऽह्नि निवृत्तेऽब्दे, कायोत्सर्गमपारयत् । मुनिः पूर्णप्रतिज्ञोऽसौ ततो धन्येन वन्दितः ॥ ७२८ ॥ स्वस्थवृत्तिरथापृच्छन्मुनीशं धूसँरीवरः । भवतां व्रजतां कुत्र, मेघोऽयं विघ्नतां गतः ? अथावदददः साधुर्लङ्कायां गुरुसन्निधौ । गच्छतो मम मेघेन, प्रारेभे वृष्टिरीशी अभिग्रहं गृहीत्वा च, तद्वृष्टिविरमावधिम् । कायोत्सर्ग व्यधां तत्र, त्वया साहायकं कृतम् ततः सद्मनि धन्येन, सममाकारितो व्रती । निषिध्य महिषारोहं, प्राचालीत् पङ्किले पथि' क्षैरेयीपारणं पुण्यकारणं सप्तमेऽहनि । मुनीशं कारयामास, शुद्धात्मा धूसरीधवः ॥ ७३३ ॥ करुणातरुणीहारो, विहारोद्यमविक्रमी । वर्षात्यये यथाकामं, ग्रामाद् ग्रामं जगाम सः ॥ ७३४ ॥ धन्योऽपि मुनिना दत्तं, श्रावकत्वं प्रियान्वितः । पालयित्वा चिरं हैमवते युगलधर्म्यभूत् ॥ ७३५ ॥ ततोऽपि क्षीरॅदण्डीराभिधानौ दम्पती दिवि । शोभमानौ प्रभूताभिस्तावभूतां विभूतिभिः ॥ ७३६ ॥ तच्युत्वा क्षीरँदण्डीरजीवोऽभून्नैषधिर्भवान् । प्रिया ते क्षीरँदण्डीरादेवीजीवश्च भीमभूः ॥ ७३७ ॥ यद् द्वादश घटीर्दथे, मम्मणेन त्वया मुनिः । तत्प्रियाविरहो राज्यभ्रंशश्च द्वादशाव्दिकः ॥ ७३८ ॥ यच्छत्रधारणं क्षीरपारणं च मुनेः कृतम् । त्वया धन्येन धन्येन, तेनायं विभवस्तव ॥ ७३९ ॥ भैमी वल्लभा वीरमतीजन्मनि यन्मुदा । अष्टापदेऽर्हतां रत्नतिलकानि व्यधापयत् करप्रकरविस्तारकिङ्करीकृतभास्करः । तदस्याः शाश्वतो भाले, तिलको भाति भासुरः
11 080 11
॥ ७४१ ॥
॥ युग्मम् ॥
॥ ७४३ ॥
इति प्राग्भवमाकर्ण्य, समं दयितया नलः । पुष्कलाख्ये सुते राज्यं, नियोज्य व्रतमाददे ॥ ७४२ ॥ व्रतेनातीव तीब्रेण, क्क्रुतव्रतिचमत्कृती । एतौ यशः सुधापूरैः, शुभ्रयामासतुर्दिगः नेलो विलोक्य वैदर्भीमन्यदा मदनातुरः । गुरुभिर्न्यत्कृतः स्वर्गादेत्य पित्रा प्रबोधितः ॥ ७४४ ॥ तन्नलोऽनशनं भेजे, व्रतपालनकातरः । नलानुरागतः साध्वी, प्रपेदे भीमभूरपि
।। ७४५ ॥
१ विपद्याभवतामेतौ दम्पती दिवि पूर्ववत् ॥ संतासं० ॥ २ स्वच्छवृत्तिरथा पाना० । स्वच्छवृत्तिमथा ता० ॥ ३ रीधवः पाता० ॥ ४ सं० विनाऽन्यत्र -- व्यधात् तत्र, पता० ना० ॥ ५-६-७ 'रडिण्डी पाता० ॥ ८ भास्वरः संता० ॥ ९ नलोऽवलो' संता० ॥

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284