Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 215
________________ १४२, ' [एकादशः सङ्घपतिचरितापरनामक साम्बुनेत्राञ्जलिभ्यां सा, तुल्यं दयित-कामयोः। तदान्तःकान्तिदूर्वाभ्यां, व्यधादर्घमनर्व्ययोः ॥ ६८८ ॥ . अदर्शिः दर्शनीयश्रीरथाऽऽयातो बहिर्जनैः । नैषधिस्त्यक्तकुन्जत्वो, राहुमुक्त इवांशुमान् ॥ ६८९ ॥ अपराद्धं यदज्ञानान्मया नाथ ! क्षमस्व तत् । दधिपणोंऽवदन्नेवमपतन्नलपादयोः । ॥ ६९० ॥ . स्वयं वेत्रीभवन् भीमो, भद्रपीठे निवेश्य तत् । अभ्यषिञ्चनलं नाथस्त्वमस्माकमिति ब्रुवन् ॥ ६९१ ॥ ऋतुपर्णः प्रियायुक्तः, सार्थेशोऽपि वसन्तकः । सुख-दुःखांशदायादावाहूतौ नलकान्तया ॥ ६९२ ॥ .. वसन्त-दधिपर्ण-तुपर्ण-भीमैः समं नलः । चिक्रीड लोकपालैः स, चतुभिरिव पञ्चमः ॥ ६९३ ॥ धनदेवोऽपि सार्थेशः, कुतोऽपि प्राप कुण्डिनम् । तस्य प्रत्युपकारं सा, कारयामास भूभुजा ॥ ६९४ ॥ कश्चिदेत्य दिवोऽन्येधुर्देवः पश्यत्सु राजसु । भैमीं नत्वाऽवदद् देवि!, त्वत्प्रसादो मयीदृशः॥ ६९५॥ सम्बोध्य तापसेन्द्रोऽहं, पुरा प्रवाजितस्त्वया । विमाने केसरेऽभूवं, सौधर्मे केसरः सुरः ॥ ६९६ ॥ .' इत्युक्त्वा सप्त कल्याणकोटीर्वर्षन् पुरः सुरः । विद्युद्दण्ड इवोद्दण्डः, समुत्पत्य तिरोदधौ ॥ ६९७ ॥ नलादेशेन देशेभ्यः, स्वेभ्यः स्वेभ्यस्ततो नृपाः । ऋतुपर्णादयः स्वं स्वं, सैन्यमानाययन् जवात् ॥ ६९८ ।। नलस्तदैव दैवज्ञदत्तेऽह्नि प्रति कोशलाम् । प्रयाणं कारयामास, वासवोपमविक्रमः ॥ ६९९ ॥ भूभृतः सैन्यचारेण, स्थावरानपि कम्पयन् । देवभूतमपि क्षोदः, स्थगयन् सूरमण्डलम् ॥ ७०० ॥ कैश्चित् प्रयाणकैः प्राप, नलः कोशलपत्तनम् । नमयन् पृतनाक्रान्तं, पातालेन्द्रमपि क्षणात् ॥ ७०१ ॥ आकर्ण्य कोशलोद्यानविद्यमानवलं नलम् । अथो यमातिथिमन्यश्चकम्पे कूवरो नृपः ॥ ७०२ ॥ पुनर्लक्ष्मी पणीकृत्य, द्यूतार्थ दूतभाषया। नलः कूवरमाकार्य, दीव्यन् जित्वाऽग्रहीन्महीम् ॥ ७०३ ॥ , अथाऽऽनन्दी नलो मन्दीकृतकोघो निजानुजम् । । अपि क्रूरं व्यधाद् यौवराज्ये प्राज्यमहोत्सवात् ॥ ७०४॥ अथ सम्प्रेष्य निःशेष, राजकं राजकुञ्जरः । कोशलाचैत्यचक्रेषु, चक्रे कान्तान्वितोऽर्चनाम् ।। ७०५ ॥ बहून्यब्दसहस्राणि, भैम्या सह सहर्षया । त्रिखण्डा खण्डितारातिरपालयदिलां नलः ॥ ७०६ ॥ एत्य देवो दिवोऽन्येधुनिषधो न्यगदन्नलम् । फलं गृहाण मानुष्यभूरुहस्य व्रताभिधम् ॥ ७०७ ॥ .. प्राग मया प्रतिपन्नं ते, व्रतकालनिदेशनम् । तद् वृथा मा विलम्बिष्ठा, यात्यायुर्जलविन्दुवत् ॥ ७०८ ॥ इत्युक्त्वाऽस्मिन् गते देवे, नलः कान्तान्वितो ययौ। जिनसेनाभिधं सूरिं, विज्ञातागमनं तदा ॥ ७०९॥ प्रणम्य नैषधिः सूरि, निविष्टः क्षितिविष्टरे। पप्रच्छ स्वस्य देव्याश्च, कारणं सुख-दुःखयोः ॥ ७१०॥ निर्लनमन्मथो वाचमथोवाच महामुनिः । प्रदत्तमिश्रशर्माणि, प्राकर्माणि शृणु क्षणात् ॥ ७११ ॥ . . जम्बूद्वीपशिरोरत्नं, भरतक्षेत्रभूषणम् । अष्टापदसमीपेऽस्ति, श्रीसङ्गरपुरं पुरम् ॥७१२ ॥ ... तत्राऽऽसीन्मम्मणो राजा, तस्य वीरमती प्रिया । अन्यदाऽऽखेटके गच्छन्, भूपोऽपश्यत् पुरो मुनिम् ॥ ७१३ ॥ . मन्वन्नशकुनं सोऽथ, धारयामास तं क्रुधा । तद् द्वादशघटीप्रान्ते, कृपयाऽमूमुचत् पुनः ॥ ७१४॥ . तदहिंसामयो धर्मः, साधुनाऽस्मै निवेदितः । राज्ञाऽप्यङ्गीकृतो वीरमत्या दयितया समम् ॥ ७१५ ॥ . ' ताभ्यां राजसमावेन, तद् व्रती प्रतिपालितः । अपराधं क्षमस्वेत्थमुक्त्वा मुक्तो जगाम सः ॥ ७१६ ॥ '; सेवाप्रसादिता वीरमती शासनदेवता । धर्मस्थैर्यकृते निन्येऽन्येचुरष्टापदोपरि ॥७१७ ॥ १ दोऽयमी खता० ॥ २ दधे खता० ॥, ३ प्रतिलोभितः खता० ॥

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284