Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
॥ ७५७॥
सङ्घपतिवरितापरनामक
[एकादशः वसुदेव! नलः सोऽहं, सजातोऽस्मि धनाधिपः। विपद्य साऽपि वैदी, बभूव मम वल्लभा ॥ ७४६ ॥ अथेयं झटिति च्युत्वा, ततः कनकवत्यभूत् । तेन पूर्वानुरागेण, बद्धः सोऽहमिहाऽऽगमम् ॥ ७४७ ॥ इहैव कर्म निर्मूल्य, सेयं यास्यति निर्वृतिम् । इत्याख्यन्मे विदेहेषु, विमलस्वामितीर्थकृत् ।। ७४८ ॥ इत्युक्त्वा वसुदेवस्य, पुरः किंपुरुपेश्वरः । शारीरैः पूरयन्नंशुपूरै रोदस्तिरोदधे ॥ ७४९ ॥ . वसुदेवोऽन्यदा खेलन् , खेचरीभिः सहान्वहम् । सूर्पकेणैकदा जहूऽमोचि गङ्गाजले ततः ॥ ७५० ॥ उत्तीर्य वीर्यवान् गङ्गा, पल्ली कामपि जग्मिवान् । असौ परिम्रमन् साकं, पथिकैः पथि कैश्चन ॥ ७५१ ॥ जराभिधां स्मराटोपभल्ली पल्लीन्दुनन्दनीम् । तत्रोपयेमे रेमे च, चन्द्रिकामिव चन्द्रमाः ॥ ७५२ ॥ तस्यां जराकुमाराख्यं, समुत्पाद्याथ नन्दनम् । विचरन्नन्यतोऽभाषि, साक्षाद् देव्या कयाचन ।। ७५३ ॥ कन्या रुधिरभूपस्य, दत्ता ते रोहिणी मया । ब्रज पाणविकीभूय, तूर्णं तस्याः स्वयंवरे ॥ ७५४ ॥ इत्युक्तः स तया शौरिर्गतोऽरिष्टपुरं प्रति । जरासन्धादिभूपाब्यस्वयंवरणमण्डपे ॥७५५ ॥ रूपेण त्रिजचित्तारोहिणी रोहिणी ततः । स्वयंवरणमास्येन, राजमानाऽऽजगाम सा ॥७५६ ॥
शृङ्गारितेऽप्यरूपेऽस्मिन्, राजकेऽस्याः स्थिता न दृक् ।
वर्ण्यवर्णेऽपि निर्गन्धे, कर्णिकार इवालिनी शौरिरेषोऽन्यवेषोऽथ, विस्फूजस्तूर्यवादिषु । वादयामास पटहमित्थं पटुभिरक्षरैः । ॥ ७५८ ॥
आगच्छाऽऽगच्छ मां तन्वि!, नन्वितः किमु वीक्षसे ?। ___अस्मि त्वदनुरूपोऽहं, कृतोत्कण्ठः सुकण्ठि.! यत्
॥ ७५९॥ वादयन्तमिति प्रेक्ष्य, शौरि शूरनिभप्रभम् । रोहिणी रोहदानन्दाऽनन्दयद् वरमालया ॥ ७६० ॥ अथ पाटहिके तस्मिन् , वृते रुधिरकन्यया । अहसन् सहसा सेय, सर्वेऽप्यु:शकुञ्जराः ॥ ७६१॥ अहो! कोलीन्यमेतस्याः, कुलीनमवृणोद् यतः। इति वार्ता मिथश्चनुः, पश्यन्तो रुधिरं च ते ॥ ७६२ ॥ अथ तेषु सहासेषु,प्राह पाटहिकः क्रुधा । दोर्दण्डे यस्य कण्डूतिः, कोलीन्यं तस्य दयते ॥ ७६३ ॥ श्रुत्वा शौरेगिरं दावकीलालीलामिमामथ । तद्वधाय जरासन्धः, स्वभूपान् समनीनहत् ॥ ७६४ ॥ सन्नद्धनिजसैन्योऽथ, रुधिरोऽपि धराधिपः । जरासन्धेन युद्धाय, क्रुद्धः शौरेः पुरोऽस्फुरत् ॥ ७६५ ॥ सारथीभूय ,शोडीरावधिर्दधिमुखाभिधः । खेचरः समरक्रूरं, रथे शौरिमवीविशत् - ॥ ७६६ ॥ वेगाद वेगवतीमात्राऽङ्गारमत्याऽर्पितानि तत् । चण्डः कोदण्ड-तूणानि, जगृहे विग्रहामही ॥ ७६७ ॥ जरासन्धधराधीशै, रुधिरं युधि रंहसा । भग्नं वीक्ष्य गिरा शौरे, खेचरो रथमैरयत् ॥७६८॥ शौरि स्ववर्यभूमीभृत्कुम्भिकेसरिणं रणे । पश्यन्नूचे जरासन्धः, समुद्रविजयं प्रति ॥ ७६९ ॥ न पाणविकमात्रोऽयं, तदेनं साधय स्वयम् । वनं भञ्जन्निभः केन, रक्ष्यः पञ्चाननं विना ? ॥ ७७० ॥ शूरमेनं निराकृत्य, त्वं भवन् रोहिणीधवः । मद्यशःकुमुदं स्मेरीकुरुष्वानेन मुद्रितम् ॥७७१ ॥ , वृतान्यनरनिष्ठाया, न धवोऽस्या भवाम्यहम् । जेयोऽसौ तु त्वदादेशादित्युत्तस्थौ समुद्रराट् ।। ७७२ ॥ ततः समद्रमुन्मुद्रवेलं खेलन्तमाहवे । अवलोक्य स्म कुर्वन्ति, देवाः कल्पान्तविनमम्- : ॥ ७७३ ॥ . युयुधाते क्रुधा तेजस्तिरस्कृतदिवाकरौ । शौरी दूरीकृतत्रासावथ प्रथम-पश्चिमौ ॥७७४ ॥
१ पल्लीशितुः सुताम् । तत्रों खंता० ॥ २ विहर' खंता० ॥ ३ पाब्ये, स्वं खंता । ४ पुरोऽविशत् खता.. . .

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284