Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
1.
.
सङ्कपतिचरितापरनामक
[ एकावंशः कथयन्ती कथामित्थं, स्वयं स्वजननी प्रति । मयाऽश्रूयत वैदर्भी, तुभ्यमावेदितं च तत् ॥ ६३० ॥ इदानीं तु भवद्भूतः कोऽपि भूपालमभ्यधात् । यदस्ति दधिपर्णस्य, पार्श्वे कुब्जः कलानिधिः ॥ ६३१ ।। नलस्य सूपकारोऽहमिति वक्ति करोति च । अधीतां नलतः सूर्यपाका रसवतीमसौ ॥६३२ ॥ इत्याकर्ण्य समीपस्था, भैमी भूमीशमभ्ययात् । नान्यो रसवतीवेत्ता, कुजोऽमूनल एव सः ॥ ६३३ ॥ द्रष्टुमेनमहं देव!, तद्वीमेन नियोजितः। धिक् कुब्जेऽस्मिन् नलाशका, कृष्णागारे मणिश्रमः॥ ६३४ ॥ आकर्ण्य दधिपर्णोऽयमिति विस्तरतः कथाम् । श्रुतां कुब्जेन साझेण, यथोक्तरसनाटिना ॥ ६३५॥ । शरीराभरणस्तोमदानेनाऽऽनन्द्य सम्मदी । प्रेषीत् तं ब्राह्मणं राजा, कुब्जस्तु जगृहे गृहे ॥ ६३६ ॥ ..
। ॥ युग्मम् ॥ अभोज्यत स कुब्जेन, रसवस्याऽर्कपाकया । स्वर्णादिकं नृपाल्लब्धं, दत्त्वा च प्रीणितस्ततः ॥ ६३७ ॥ अथायं कुब्जमापृच्छय, गतः कुण्डिनपत्तनम् । तदीयं दान-भोज्यादि, सर्वमुर्वीभुजेऽभ्यधात् ॥ ६३८ ॥ तं निशम्याऽवदद् भैमी, मुदिता मेदिनीपतिम् । नल एव स कुब्जत्वं, ययौ केनापि,हेतुना ।। ६३९ ॥ ', तहान-सा मतिः सूर्यपाका रसवती च सा । सन्ति नान्यत्र कुत्रापि, युष्मजामातरं विना ॥ ६४.० ॥ तामालोच्य ततस्तात !, समुन्मेषय शेमुषीम् । नलो यया स्यादेव, प्रकटीभवति स्वयम् ॥ ६४१ ।। सोत्साहमाह भूपस्तच्चरं सम्प्रेष्य कञ्चन । आकार्यों दधिपर्णोऽयं, त्वत्स्वयंवरणच्छलात्. ॥ ६४२ ॥ गत्वा यथार्थवर्णोऽयं, कथयिष्यति तं प्रति । श्वस्तने यहिने भावी, दमयन्त्या: स्वयंवरः । ६४३ ॥ तत्पाधै यदि कुब्जोऽयं, नलः स्यादवनीधवः । तदश्वहृदयाभिज्ञस्तमानेष्यत्यसौ द्रुतम् ॥ ६४४ ॥ इति निश्चित्य भीमेन, भूभृता प्रेषितश्चरः। सुसमारपुरं गत्वा, दधिपर्णमदोऽवदत् ॥६४५ ॥
न प्रापि. नलवार्ताऽपि, क्वापि तेन. करिष्यति । ६ . . . . . . भूयः स्वयंवरं भैमी, प्रभुणा प्रेषितोऽस्मि तत् ..... ॥ ६४६ ॥ किन्तु.मार्गे,विलम्बोऽभूद्, देहस्यापाटवान्मम । प्रत्यासन्नतरं जातं, तल्लमं श्वस्तने दिने. ॥ ६४७ ॥ तूर्णं. देव ! तदेतव्यमित्युक्त्वाऽस्मिन् गते चरे। अचिन्तयनलश्चित्ते, किमेतदिति विस्मितः ॥ ६४८॥ , वर्षिष्यति विषैरिन्दुर्वदिष्यत्यनृतं मुनिः । किमन्यमपि भर्तारं, दमयन्ती करिष्यति ? ॥ ६४९ ॥ विवोढुं प्रौढिमा कस्य, मत्पनी मयि जीवति । सिंहेऽभ्यर्णगते सिंहीं, मानसेनापि का स्पृशेत् ॥ ६५० ॥ .' इति, ध्यात्वा चिरं चित्ते, दधिपर्ण जगाद सः। आसन्नलान-दूरो/गतिचिन्तापरायणम्.. ॥ ६५१ ॥ समर्पय हयान् जात्यान् , रथं गाढं च कञ्चन । यथाऽहमश्ववेदी, नये झटिति कुण्डिने ॥ ६५२ ।। इंति प्रीतिमताऽऽकर्ण्य, दधिपर्णेन भूभुजा । उक्तोऽग्रहीचतुर्वाही, रथं चाहीनपौरुषम् ॥ ६५३ ।। अथ चामरभूद्युग्म-च्छत्रभृद्भूपभासुरम् । नियुक्तवाजिनं कुञ्जो, रथं, तूर्णमवाहयत् , ॥६५४ ॥ नुन्नरथ रथे वाहैर्जवनैः पवनैरिव । अपत, भूपतेरंसात्, पटी शैलादिवाऽऽपगा,,,," || ६५५ ॥ राजा तदाऽवदत् कुन्ज!, स्थिरीकुरु हयानिमान् । एतदादीयते यावद्, वासो, वसुमतीगतम् ॥ ६५६॥ .. जंगाद कुन्जको राजन्नपतद् यत्र तेंऽशुकम् । पञ्चविंशतियोजन्या, साऽमुच्यत वसुन्धरा ॥ ६५७ ॥ i, न राजन् !.,वाजिनोऽमी ,ते, तादृक्षगुणलक्षिताः। . . . . . . . . H".: । इयत्या वेलया यान्ति, पञ्चाशद् योजनानि ये : ,, ,, ,,६५८ ॥
१ संविनाऽन्यत्र-त्वाऽऽशु- प्री वता० । त्वा तत् प्री खंता० ॥ , २ दवदन्त्याः खंता० ॥ ३ नयै झटिति कुण्डिनम् खता० ॥

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284