SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १३६ संपतिचरिता परनामकं ' चतुरा: सा चतुर्थादि, तपः कर्म वितत्वती । चकार पारणं पाकपतितैर्भूरुहां फलैः अथापश्यन्निमां चक्रश्चक्रबन्धुप्रभामिव । बभ्राम विधुरं सार्थे, सार्थेशस्तामविह्वलः ततोऽनुपदिकीभूय, सार्थेशस्तां गतो गुहाम् । जिनार्चातत्परामेनामभिवीक्ष्य मुदं दधौ सार्थनाथः प्रणम्याथ, भैमीमग्रे निविश्य च । पप्रच्छ देवि । देवोऽयं, कस्त्वया परिपूज्यते ॥ ५९६ ॥ ततः प्रीतिभरस्मेरा, दमयन्ती जगाद तम् । पूज्यतेऽसौ महाशान्तिः शान्तिः षोडशतीर्थकृत् T ॥ ५१५ ॥ arrsat कथयामास, धर्ममार्हतमुज्ज्वलम् । सावधानमनोवृत्ति, मुदा सार्थपतिं प्रति निशम्य वचनान्यस्यास्तापसास्तद्वनौकसः । तस्थुः समीपमागत्य, धर्माकर्णनकौतुकात् मुखेन्दुज्योत्स्नयेवास्या, धर्माख्यानगिरा ततः । बोधितं सार्थवाहस्य, शुद्धं कुमुदवन्मनः दमयन्तीं गुरुकृत्य, कृत्यमेतदिति ब्रुवन् । अङ्गीचकार तीर्थेशधर्मं सार्थेशशेखरः अत्रान्तरे गिरा तस्या, जितेव गगनापगा । भूमौ पतितुमारेभे, त्रपयाऽब्दजलच्छलात् अथ दुर्धरधारालधाराधरजलाकुलाः । श्रेमुस्तपोधना स्तोके, पयसीव तिमित्रजाः तानथ स्थापयित्वैकस्थाने पृथ्वीपतिप्रिया । दण्डेन परितो रेखामेतेषामकृत स्वयम् तत् तापसास्तथा तस्थुस्तदाज्ञाकुट्टिमान्तरे । यथा वर्षति पर्जन्ये, लग्ना वारिच्छटाऽपि न अथ स्थितेऽम्बुदे प्रौढप्रभावा काऽप्यसाविति । तां गुरूचक्रिरे जैनधर्मकर्मणि तापसाः तत् तापसपुरं तत्र, चारुश्रीकमचीकरत् । सार्थेशः स्वपुरभ्रान्तिगतिस्खलितखेचरम् देवानापततो वीक्ष्य, कदाचिदचलोपरि । दमयन्ती समं सर्वैर्रेध्यारोहदघित्यकाम् सिंहकेसरिणं सद्यः, प्रस्फुरत्केवलं मुनिम् । सुरैः कृतार्चनं वीक्ष्य, नत्वा देवी पुरोऽविशत् ततः प्रदक्षिणीकृत्य, कश्चित् केवलिनं मुनिः । पुरः सपरिवारोऽपि निविष्टो हृष्टमानसः अथासौ प्रथयामास, धर्म कर्मदुपावकम् | केवली कलितानन्तगुणकेलिनिकेतनम् देशनाभिः सुधापूरसनाभिभिरथ स्मितः । व्रतं केवलिनस्तस्मादयाचन्मुख्यतापसः अथ प्रत्याहततमास्तं प्रत्याह स केवली । वाचं दशनविद्योतपूरनासीरभासुराम् देवरोऽस्याः कुरङ्गाक्ष्याः, कूबरोऽस्ति नलानुजः । कोशलाधिपतेस्तस्य, सुतोऽहं सिंहकेसरी ॥ ५३४ ॥ ॥ ५३५ ॥ ॥ ५३६ ॥ सङ्गापुरीकिरीटस्य, सुतां केसरिणो मया । विवास चलितेनाप्ताः, श्रीयशोभद्रसूरयः तेषां व्याख्यानमाकर्ण्य, मुधाकृतसुधारसम् । पृष्टा मयाऽतिहृष्टेन कियदायुर्ममेत्यमी अथाऽऽचख्युः शुचिज्ञानाः, श्रीयशोभद्रसूरयः । इतो दिनानि पञ्चैव तवाऽऽयुरवशिष्यते ॥ ५३७ ॥ इत्याकर्ण्य विवर्णस्यः सोऽहं मोहाम्बुधौ ब्रुडन् । आरोपितस्तपः पोते, श्रीयशोभद्रसूरिभिः ॥ ५३८ ॥ परिपाल्य व्रतं सम्यग् ज्ञानमुत्पादितं मया । ममैष मोक्षकालस्त्वां व्रतयिष्यन्ति सूरयः ॥ ५३९ ॥ इत्युक्त्वा क्षीणनिःशेषकर्माऽसौ सिंह केसरी । निर्वाणं प्राप निर्वाणोत्सवं देवाश्च तेनिरे ॥ ५४० ॥ श्रीयशोभद्रसूरीणां, समीपे सपरिच्छदः । आनन्दरसनिमभो, भेजे कुलपतिर्व्रतम् ॥ ५४१ ॥ 1 ussa "" , ३ त्वेषा, स्थाने खंता० ॥ ११ निवेश्य खंता० ॥ २ देवदेवो ता० ॥ 6 संता० ॥ ५ गङ्गां पातासं० ॥ ६ व्याख्यां समां पाता० ॥ .. 1 4 [ एकादशः ॥ ५१३ ॥ ॥ ५१४ ॥ ॥ ५१७ ॥ ' ॥ ५१८ ॥ ॥ ५१९ ॥ ॥ ५२० ॥ ॥ ५२१ ॥ ॥ ५२२ ॥ ॥ ५२३ ॥ 11488.11 ॥ ५२५ ॥ ॥ ५२६ ॥ ॥ ५२७ ॥ ॥ ५२८ ॥ ॥ ५२९ ॥ ॥ ५३० ॥ ॥ ५३१ ॥ ॥ ५३२ ॥ ॥ ५३३ ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy