Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 187
________________ . . HTHHTHHAL ... सङ्गपतिचरितापरनामक, शमा • अङ्गुलिभ्यां श्रमयतः, करात् कस्यापि चम्पकम् । क्षितौ पपात तत्कान्तिविजितं नु ! विलज्जितम् ॥ २३८॥ विमलं केतकीपत्रं, नखैः कश्चिददारयत् । तदीयदशनोन्मीलन्मयूखश्रीमलिग्लुचम् , ॥ २३९ ॥ तदीयाङ्गपरिष्वङ्गतिरोधानविधायिनम् । कश्चिदभ्रमयत् पाणेराक्रष्टुमिव कङ्कणम् ... ॥ २४० ॥ जगतीपतिषु स्पष्टमिति तेषु विलासिषु । पुरः माह प्रतीहारी, मुदा प्रीतिमती प्रति ॥२४१ ॥ एते देवि! मुदे विश्वविजयोज्वलविक्रमाः। आजग्मुस्त्वत्कृते भूपाः, स्मररूपा गुणाब्धयः ॥ २४२ ॥ यः कश्चित् ते मुदं चित्ते, दत्तेऽमीषु विशेषतः । वृणु तं भाग्यसौभाग्यप्रसादसदनं. नृपम् ॥ २४३ ॥ असौ मौक्तिकताडकहंसोत्तंसमुखाम्बुजः । राजा भुवनचन्द्राख्यः, शौर्य-धैर्य-धियां निधिः ॥ २४४ ॥ अयं हाराक्षितग्रीवो, राजा समरकेतनः । स्मरे हरभयोद्धान्ते, रूपश्रीरमुमाश्रिता ॥२४५ ॥ भूपः कुबेरनामाऽयं, सख्युर्मुखमवेक्षते । उत्तीर्णो भुवि चेतोभूर्दिवः शिवभयादिव . ॥ २४६ ॥ अयं सोमप्रभो राजा, करोद्यत्केलिकन्दुकः । प्रविष्टो हृदि नारीणां, स्यादसावेव मन्मथः ॥ २४७ ॥ भूपः सूराभिधः सोऽयं, लीलानीलारविन्दवान् । अमुं भेजे रतिनित्यं, प्रियेऽनङ्गे तदाशया ॥ २४८ ॥ भीमः श्रीमानसौ राजा, कुण्डले कुरुते करम् । स्मरं रतिरतं मत्वा, यं प्रीतिस्तद्वदाश्रिता ।। २४९ ॥ क्ष्माधवो धवलः सोऽयं, स्मेरनीलाश्मशेखरः। यत्कान्तिकिङ्करः कामो, भुवनेषु विजृम्भते ॥ २५० ॥ इति ज्ञात्वा प्रतीहारीवचनेन नृपानिमान् । क्रमेण प्रष्टुमारेभे, कन्या विद्यासु कौशलम् ॥ २५१॥ अथ जित्वा कुमारी, ताननुप्रश्नं निरुत्तरान् । वरं नरेभ्यो नारीति, ज्ञात्वा प्रीतिपराऽभवत् ॥ २५२ ॥ तामथ व्यथमानात्मा, कुमारो जितकाशिनीम् । तयैव मञ्चपाञ्चाल्या, मणिस्पर्शादवीवदत् ॥ २५३ ॥ चमत्कारकरी पुसा, प्राह पाञ्चालिका ततः । आक्षिप्य क्ष्मापतेः पुत्री, मूर्त्तमानभृता गिरा ॥ २५४ ॥ किमु गर्जसि वामाक्षि !, विजित्य नृपशून् नृपान् ? । न किं जानासि मामत्र, पुरः स्फुरितकौतुकाम् ? ॥२५५॥ भवत्या यदि जीयेऽहं, तद् गुरुर्लज्जते मम । मन्मौलौ न्यस्तहस्तोऽयं, हरिणन्दिनृपात्मजः ॥ २५६ ॥ चमत्कृतेति, पाञ्चालीवाचा सा चारुलोचना । शारदेव स्वयं वादसादरा मुदमुद्दधौ ॥२५७ ॥ कन्या पप्रच्छ कः शूरो?, जितात्मेति जगाद सा । को दक्षः ? साऽवदत् प्रोक्तं, तया श्रीभिरवञ्चितः ॥२५८॥ को दुःखीति तया प्रोक्तं, स्पृहा यस्येति साऽब्रवीत् । तयोक्तं को धनी ? यस्य, सुकृतानीत्युवाच सा ॥२५९॥ इति प्रश्नोत्तरगिरा, पाञ्चाल्या विजिता सती। मुदा कण्ठे कुमारस्य, बाला मालामयोजयत् ॥ २६० ॥ अथ पृथ्वीभृतः सर्वे, कुमारं प्रति कोपिनः । सममेव समीकायानीकिनीः समनीनहन् ॥२६१ ॥ बलानि बलवान् राज्ञां, तानि जित्वा नृपात्मजः । भूपैः प्रत्येकमेकाकी, सार्द्ध युद्धविधिं दधौ ॥ २६२ ॥ हेलयैव महीपालानन्यान् निर्जित्य भूपभूः । केसरीव समारूढः, सोमप्रभनृपद्विपम् . ॥ २६३ ॥ स्वस्रीयो मातुलेनायं, विस्फुरन्नपराजितः । राज्ञा सोमप्रमेणाथ, लक्षणैरुपलक्षितः ॥२६४ ॥ ग़लदश्रुजलो वीरमथ सोमप्रभो नृपः । भागिनेयं महाहर्षपूरितः परिरब्धवान् ॥२६५ ॥ हरिणन्दितनूजं मे, जामेयमपराजितम् । अमुं जानीथ भूपानामिति सोमप्रभोऽदिशत् ॥ २६६ ॥ जग्मुः स्वाजन्यमुर्तीशाः, सर्वेऽपीति प्रमोदिनः। मध्ये भूत्वा कुमारस्तैः, सोत्साहैश्च विवाहितः ॥ २६७ ॥ अथ सम्मानिता राज्ञा, सर्वेऽपि जितशत्रुणा । ययुर्निजनिजं स्थानं, नृपाः सोमप्रभादयः ॥ २६८ ॥ . १ तुकम् खता० ॥ २ °या पृष्ट, स्पृ खंता० ॥ ३ "किनी सम खताः ॥ ४ भोऽवदत् खेता• ॥ ५ सर्वे प्रीतिप्रमों खंता० ॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284