Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
धर्माभ्युदयमहाकाव्यम्। यस्यां तमसि शोणाश्मवेश्मालीरश्मिभस्मिते । जना दिनादि जानन्ति, वापीपद्मालिनीरवैः ।। २५६ ।। यस्यां वसत्सु लोकेषु, रत्नसम्भारहारिषु । रत्नाकरः परीवेषमकार्षीत् परिखामिषात् ॥२५७ ॥ तत्रामदरिशौडीर्यनिकषो निषधाभिधः । विभुमहीमहेलाया, हेलाविजितशात्रवः ॥ २५८ ॥ उच्छलहुर्यशःस्तोमधूमध्यामलिताम्बराः । भूरयो भूभृतां वंशा, यत्प्रतापानलेऽज्वलन् ॥२५९ ।। उदारदानसौरभ्यमिलन्मार्गणषट्पदः । ऐश्वर्यकुञ्जरो यस्य, भुजस्तम्भे व्यवास्थित ॥२६० ॥ यत्पदाब्जनखाभीशुभास्वद्भाला बभुषिः । श्रीप्रदाने स काश्मीरमण्डनाडम्बरा इव ॥२६१ ।। तस्य निःसीमसौन्दर्या, सुन्दैरेति प्रियाऽभवत् । आस्येनेव जिता यस्याः, पद्मश्रीरपतत् पदोः ॥ २६२ ॥ पायं पायं रसालस्य, रसानपि पिकी ध्रुवम् । यद्रिं नाप सन्तापः, स तस्याः कायॆकारणम् ॥ २६३ ।। मन्ये यस्याः सुधासारविजयैकविलासिना । वाग्रसेन सदा सिक्तो, माधुर्यमधरोऽप्यधात् ॥ २६४ ॥ नलनामाऽनलस्पर्द्धिधामा सूनुस्तयोरभूत् । उपादानं यदङ्गस्य, मदनोऽनङ्गतां गतः ॥२६५ ॥ यः ककुप्कुम्भिनां लीलागतिगौरवमग्रहीत् । तेन तेन चलन्त्येव, दिग्भ्यः क्षितिधृतिमिषात् ॥ २६६ ॥ समग्रायुधयोग्यासु, यं वल्गन्तं विलोकयन् । जातः शङ्के कृताशङ्कः, शकरोऽपि सरभ्रमात् ।। २६७ ॥ स्वविभूतिपराभूतकुवेरः कूवराभिधः । तस्यानुजोऽभवद् युद्धकान्तारकोडकेशरी ॥२६८ ।। सभायामन्यदा दूतः, कश्चिद् वेत्रिनिवेदितः । आगत्य प्रणिपत्याथ, तं राजानं व्यजिज्ञपत् ॥ २६९ ॥ __ अस्ति देव! विदर्भेषु, रत्नगर्भाविभूषणम् । पुण्यपीयूषपूरस्य, कुण्डवत् कुण्डिनं पुरम् ॥ २७० ॥ तत्र भीमरथो नाम, सिन्धुसीमरथोद्यमः। अस्ति द्विषन्मुखाम्भोजसुधांशुर्वसुधाधवः ॥२७१ ॥ प्रियाऽस्य पुष्पदन्तीति, दन्तीन्द्रगतिविभ्रमा। विद्यते द्युतिवैशद्यकिङ्करीकृतकाञ्चना ॥२७२ ।। व्यजिज्ञपन्नृपं राज्ञी, तमेकान्ते तदेकदा | आनन्दहृयया वक्त्रचन्द्रचन्द्रिकया गिरा ॥ २७३ ॥ अभ्रमूविभुशुभ्रातस्त्वद्वेश्म प्रविशन् मया । दृष्टः कोऽपि द्विपः स्वमे, स्वामिन् ! भीतो दवादिव ।। २७४ ॥ सदा तदधरस्वादुरसमाधुर्यधुर्यया । गिरा तदनु सानन्दं, जगाद जर्गतीश्वरः ॥ २७५ ॥ स्वप्मेनानेन देवि ! त्वं, स्त्रीषु धन्याऽसि निश्चितम् । यदुल्ललास गर्भस्ते, सगर्भस्तेजसा रवः ॥ २७६ ॥ किंवदन्तीमिति तयोर्वदतोर्मदतोयधिः । दृष्टः सतुमुलैलोंकः, शुभ्रः कुम्भी गृहे विशन् ॥ २७७ ॥ तदाऽऽलोकयितुं लोलौ, करिराजं कुतूहलात् । उदितौ मुदितौ द्वारि, स्वयमेवाथ दम्पती ॥ २७८ ॥ अथ द्वारगतं वीक्ष्य, वलक्षाझं द्विपं नृपः । निजं पुण्यमिवायातं, मेने मूर्तिधरं पुरः ॥२७९ ।। तौ तदा दन्तिना तेन, स्वयं स्कन्धेऽधिरोपितौ । जातावाक्रान्तकैलासगौरी-गिरिशसन्निभौ ॥ २८० ॥ सम्ञमी बम्भ्रमीति स्म, तदा मदनदीगिरिः । तदाऽऽक्रान्तः पुरस्यान्तर्दुर्धरः सिन्धुरेश्वरः ।। २८१ ॥ अथावतायें तौ सौधे, स वारणपतिः स्वयम् । विवेश गजशालायां, शीलितायामिवान्वहम् ॥ २८२॥ अथो दिनेषु पूर्णेषु, पुष्पदन्त्याः सुताऽजनि । द्योतयन्ती गृहोत्सङ्गं, भानुमूर्तिरिवाम्वरम् ॥ २८३ ।। गर्भ दवपरित्रस्तदन्तिस्वमावलोकनात् । तन्नान्ना दवदन्तीति, पितृभ्यां सा प्रतिष्ठिता ॥२८४ ॥ कलाकलापस्तामापदल्पाभ्यासपरामपि । लुब्धः स्वयमताहक्षपात्रस्थितिकदर्थितः ॥ २८५ ॥ शाश्वतस्तिलको मालमस्या वाल इवांशुमान् । अलञ्चकार निःशेषध्वान्तसंहारकारकः ॥२८६ ॥ .१ व्यवस्थितः खंता० ॥ २ °न्दरीति पाता०॥ ३ "तिमिपम् सैता० पाता. ॥ ४ गदीश्व खंता०, पाता. ॥ -

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284