Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१३०
सङ्घपतिचरितापरनामकं । * [एकादशः निधायाथ नलं राज्ये, यौवराज्ये च कूबरम् । आत्मानं शमसाम्राज्ये, न्यधत्त निषधाधिपः ॥३४३ ॥ पयोधिपरिखामुर्वीमपालयदथो नलः । निरन्तरचतुर्वर्णावासकीर्णा पुरीमिव .. .. ॥ ३४४॥ महीभृद्धशसन्दोहपरिदाहपटीयसः । तेजसा नान्तरं दावानलस्य च. नलस्य च , ' ॥ ३४५ ॥ कूबरस्तं छलान्वेषी, बन्धुतावत्सलं नलम् । दुरोदरविनोदेषु, चिक्षेप क्रूरमानसः, .' । ॥ ३४६ ॥ वदन्त्या च मित्रैश्व, द्यूतव्यसनतस्तदा । विरराम निषिद्धोऽपि, नैषधिर्नैष धिम्। विधिम् ।। ३४७ ॥ कुबरेण सह क्रीडन् , मोहध्वान्ताकुलो नलः । अहारयत् तदा राज्य, सान्तःपुर-परिच्छदम् ॥ ३४८॥ निकृतः कूबरेणाथ, क्ष्मानाथः क्रूरचेतसा । गात्रमात्रपरीवारोऽचलद्देशान्तरं प्रति . . .॥ ३४९ ॥ नलानुगामिनी भैमी, कूबरः प्राह साहसी । हारिता यनलेनासि, न त्वं तद् गन्तुमर्हसि ॥ ३५० ॥ अथेदं स वदन्नुक्तः, पौरैः क्रूर! करोषि किम् ? । जननीमिव मन्यन्ते, भ्रातृजायां हि साधवः ।। ३५१ ॥ जननीति. न चेन्नीतिस्तवैतां प्रति सम्प्रति । तदस्याः पाप!,शापेत, भृशं भवसि भस्मसात् ।। ३.१२ ॥ इत्यय भाषितः पौरैः, शिक्षितश्च नलानुजः । रथमारोप्य वैदी, न्ययुतानुनलं तदा ॥ ३५३ ॥ अथ त्यक्तरथः कान्तायुक्तो निषधनन्दनः। चचार चरणापातपवित्रितधरातलः ॥ ३५४ ॥ सिक्तो घण्टापथस्तस्य, प्रस्थितस्य वनं प्रति । पौरैनॆत्राम्बुजोपान्तवान्तैः सलिलबिन्दुभिः ॥ ३५५ ॥ हा हा.! हताः स्मो देवेनेत्यार्तेः प्रतिगृहं खनैः। शब्दाद्वैतं तदा जज्ञे, रोदःकन्दरमन्दैिरे ॥३५६,॥. पुरीपरिसरोपान्ते, तस्थिवानथ पार्थिवः । अमात्य-पौरप्रभृतीन् , बोधयित्वा न्यवर्तयत् ॥ ३५७ ॥ राज्यत्यागे निषिद्धोऽपि, नैषधिस्तैरनेकशः । सत्यमेव पुरस्कृत्य, प्रतस्थे सुस्थमानसःः । ॥३५८. ॥ प्रपद्य, जननीत्वेन, कूबरेण निवारिता । नलेनानुमताऽप्यस्थान्नैव सा भीमनन्दनी ॥ ३५९ ॥ तद् वनं भवनं वृक्षाः, कल्पवृक्षास्त एव मे । चरणैरायपुत्रस्य, पावित्र्यं यत्र सूच्यते ॥३६०॥ दवदन्ती तदित्युक्त्वा, विसृज्य च परिच्छदम् । चचालोज्ज्वलवक्त्रेन्दुर्नलवानुवर्तिनी ॥ ३६१ ॥ असिस्वदत् फलश्रेणी, पयःपूरमपीप्यत । व्यशिश्रमन्मुहुर्मार्गे, भैमी भूमीशपुङ्गवः ॥ ३६२ ॥ अथ कामप्यरण्यानी, निरन्तरतैरद्रुमाम् । दुर्घहामिव दुर्गोवी, तमसामासदन्नृपः। ॥३६३ ॥ तत्राऽऽह वल्लभं भैमी, लगित्वा पादपद्मयोः। अलङ्कुरु कुलोत्तंस !,,पद्भ्यां तातपुरीमिति ॥ ३६४ ॥ ... . यद् वदिष्यसि देवि! त्वं, तत् कार्य ह्य(श्व)स्तनेऽहनि ।
. . कृतकृत्येव भैमीति, पिप्रिये प्रेयसो गिरा अथास्तमगमद् भानुर्नलस्येव महोदयः । दुष्कीर्त्या कूबरस्येव, व्यानशे तमसा जगत् ॥ ३६६.॥ उत्तरीयं धराधीशो, नीत्वा पल्यङ्कतां ततः । भुजोपधान एवाऽऽप, स्वापं वल्लभया सह ॥ ३६७ ॥ निशीथे पृथिवीनाथो, निद्रास्पृशि मृगीहशि । अचिन्तयचिरं चित्ते, नियत्या निहतोद्यमः ॥ ३६८ ॥ आकारयिष्यति प्रातः, प्रिया निजपितुहे। श्रयन्ते श्वशुरं नीचाः, क यामि?, करवाणि किम् ? ॥ ३६९ ॥
.. श्वः करिष्यामि यद् देवि !, वक्तासीति मयोदितम् । , . . . i
तद्दाक्षिण्यमयं वाक्यं, बाढू दुःखाकरोति माम् । . . . . ॥ ३७० ॥ त्यजामि यद्यम सुप्तां, तत् प्रसर्पति दुर्यशः । अन्यथा मासियं,प्रातः, प्रापयत्येव कुण्डिनम् ॥ ३७१॥
१'चाल. खता० पाता०॥ २ निदरम् खंता ॥ .३ निवासी भी खंता० ॥ ४ युग्मम् पाता० ॥ ५ तरु-द्रुमामू खंता० ॥ ६ 'हम् खता० ॥ ७ 'ति प्रतिश्रुतम् खंता० ॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284