Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
धर्माभ्युदयमहाकाव्यम् । स्वशीलरक्षितात्मानं, वरं मुञ्चामि तामिमाम् । न कुण्डिनगतो दैन्यं, मन्दो मन्दाक्षमुद्वहे ॥ ३७२ ।। निम्बित्येति नलः कान्ताकपोलतलतो भुजम् । मन्दं चकर्ष निर्यातुमवाञ्छन्तमिव प्रियात् ॥ ३७३ ॥ उत्तरीयस्य पर्यकीकृतस्यार्द्धग्रहेच्छया। आचकर्ष ततः शस्त्रीं, निस्त्रिंशत्वेन सत्रपः ॥३७४ ॥ बाष्पोर्मिरुद्धदृग्वा, शुचा गलितचेतनः । वसनाय करं ब्योम्नि, न्ययुक्त व्याकुलो नलः ॥३७५ ॥ तस्य ध्यात्वा क्षणेनाक्ष्णी, पंरिमृज्यैकपाणिना । चेलं चिकर्तिषोः कम्पान्निपपात क्षुरी करात् ॥ ३७६ ॥ पुनः कृपाणिकां पाणी, गृहीत्वा दुर्मनायितः । उवाच नैपधो दुःखमग्नमन्दतरस्वरम् ॥३७७ ॥ दमयन्त्या वनत्यागे, सपल्या मत्करग्रहात् । अपि निस्त्रिंशपुत्रीयं, पपात भुवि घिग्! नलम् ॥ ३७८ ॥
धाराधिरूढविज्ञाने !, सद्वंशे ! स्निग्धतानिधे ! । निष्कृपस्य कुकार्येऽपि, कृपाणि ! कुरु मे कृपाम्
॥३७९ ॥ इत्युक्त्वा क्षणमुद्धृत्य, धैर्य वैक्लव्यतो नलः । चकत चीवरं प्रेमवन्धनेन समं तदा ॥ ३८० ॥ अथ देव्या मुखाम्भोजमालोकयितुमुन्मनाः । ममार्ज पाणिना भालमुन्मीलतिलकप्रभम् ॥३८१ ।। अथाऽध्यायनलो मुग्धामुखस्याऽहो! महो महत् । येन जागर्ति शेते का, नेति निश्चिनुते मतिः ॥३८२॥
उवाच देवि ! त्वद्वक्त्रालोके भाग्यं न मे दृशोः । न च त्वत्परिचर्यायां, योग्यताऽपि हतात्मनः ।
॥ ३८३ ॥ प्रियाननोपरिन्यस्तदृष्टिरेवं वदन् नलः । दधौ हस्तेन बाष्पाम्भस्तत्प्रवोधभयान्मुहुः ॥ ३८४ ।। अकृपः सकृपे! गोत्रकलङ्को गोत्रदीपिके ! | दुराचारः सदाचारे!, कुर्वे नतिमपश्चिमाम् ॥ ३८५ ॥ देवि! त्वच्चरितेनेन्दुरकलङ्कः किलाभवत् । अन्ववायगुरुः किन्तु, मद्वत्तेन कलङ्कितः ॥ ३८६ ॥ अहो! अभीरुर्बलवान् , यद्भीरुमवलां नलः । मुक्त्वा वनान्तरे याति, स्वयं वसति पत्तने ॥ ३८७ ।। ब्रुवन्निति क्षतस्वाक्षरत्क्षतजलेखया । अक्षराण्यलिखद् दीनो, देव्याश्चेलाञ्चले नलः ॥३८८ ॥ विदर्मेषु वटेनाध्वा, वामे ! वामेन गच्छति । दक्षिणे! दक्षिणेनैतैः, कोशलायां तु किंशुकैः ॥ ३८९ ।। यत्र ते प्रतिभात्येव, देवि! तत्र स्वयं बजेः । आत्मानं दर्शविण्येऽहमुत्तमे ! न तवाधमः ॥ ३९० ॥ लिखित्वेति नलो मन्दपदपातमथाचलत् । पिवन् मुखाम्बुजं देव्या, दृग्भ्यां वलितकन्धरः ।। ३९१ ॥
रक्षामि शयितां यावद्, यामिनी स्वामिनीमिति । नलः पश्यन् प्रियां वल्लीमण्डलान्तरितः स्थितः
॥ ३९२॥ विभातायां विभावर्या, देव्या जागरणक्षणे । मृदु-द्रुतपदापातमचलनलभूपतिः
॥ ३९३ ।। प्रथा हृदयसन्तापं, स्फुटीभूतमिवाऽऽत्मनः । नलो व्यलोकयद दावानलं ज्वलितमग्रतः ॥ ३९४ ॥
सनराचस!, निषधक्षमापनन्दन! । महावल! नल! त्राणदक्ष ! संरक्ष मां दवात् ॥ ३९५ ॥ इत्याकर्ण्य गिरं दावानलमध्योत्थितां नलः । अचिन्तयदिदं वेत्ति, कोऽत्र मां निर्जने वने ? ॥ ३९६ ॥ अथोवाच नृपः कस्त्वं, मां परिज्ञाय भाषसे । इत्युक्ते पुनरुद्भूता, भारती दावपावकात् ॥ ३९७ ॥ उजगाऽहमदग्धायां, वल्लौ सङ्कचितः स्थितः। निर्गन्तुं भूमितापेन, न शक्नोमि दवानलात् ॥ ३९८ ॥ उपकार करिष्यामि, महान्तं ते महीपते! । मूर्तादिव यमक्रोधादमेस्तत् कर्ष कर्ष माम् ॥ ३९९ ।।
तामेनां, वरं मुनामि भामिनीम खंता० ॥ २ परिमाज्यक' वता. खंता० ॥ ३ निस्सप खंता०॥ ४ तस्थि खंता. पाता० ॥

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284