Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 205
________________ . [एकादशः १३२ . . . सवपतिवरितापरनामक 'इत्याकर्ण्य, विलोक्याथ, पटप्रान्तं नृपोऽक्षिपत् । सर्प तदप्रमारूढे, क्षणेन पुनराक्षिपत् ॥ ४०० ॥ अथ निःसृत एवास्य, भुजागं भुजगोऽदशत् । तदात्वमेव कुब्जत्वमाससाद ततो नृपः ॥४०१ ॥ दृष्ट्वाऽथ भूपः स्वं रूपं, दध्यौ दृष्टं मया रयात् । धिग्! देवीत्यागपापगुफलोत्पत्तिप्रसूनकम् ॥ ४०२ ॥ अधुना वनमायान्त्या, देव्या यादृक् कृतो मया। उपकारोऽमुना ताहर, दवाकृष्टेन मे कृतः ॥४०३ ॥ सविलक्षं हसन्नाह, सरीसृपमथो नृपः । उपकारस्त्वयाऽकारि, स्वस्ति ते गम्यतामिति ॥ ४० ॥ , अथ कोऽप्यग्रतो भूत्वा, प्रीतः प्राह नरो नृपम् । वत्स! जानीहि मां देवीभूतं पितरमात्मनः ॥ ४०५॥ " भास्वन्तं दुर्दिनेऽपि त्वां, तेजसा मास्म शत्रवः । । जानन्तु हन्त ! तेन त्वं, मया नीतोऽसि कुब्जताम् ॥१०६ ॥ समुद्कं गृहाणेदं, यदा कार्य भवेत् तव । परिधेयं तदाऽमुष्माद्, देवदूष्यांशुकद्वयम् ॥ ४०७ ॥ इत्थं समर्पयन्नेव, देवः प्राह पुनः सुतम् । क भवन्तं विमुञ्चामि ?, क्रमचारो हि दुःखदः ॥ ४०८ ॥, सुंसमारपुरे मुञ्च, नलेनेस्थमथोदिते । देवः क्वचिद् ययौ स्वं तु, तत्रापश्यदसौ पुरे ॥४०९ ॥ ___ अकस्माद् विस्मयस्मेरस्तत् पश्यन् पुरतः पुरम् । यावच्चलति सोऽनौषीत् । तावत् कोलाहलं पुरः ॥४१०॥ ततः किमेतदित्यन्तश्चिन्तयत्याकुले नले । नश्यतां नश्यतामित्थमूचुरुच्चैस्तुरङ्गिणः ॥४११ ॥ स्पर्द्धयेव प्रधावन्ती, मन्तं छायामपि स्वकाम् । मुहुःकृताकृतस्पर्श, वायुनाऽपि भयादिव ॥ ४१२ ॥ मधुव्रतैरतितरां, धावद्भिर्मदलिप्सया । अनासादितकर्णान्तमतित्वरितचारतः । ॥४१३ ॥ उदस्तशुण्डमुड्डीनानपि खण्डयितुं खगान् । क्षयोत्क्षिप्तमहादण्डमिव दण्डधरं क्रुधा । ॥४१४ ॥ धर्मपुत्रानिवाब्दस्य, स्वशब्दस्पर्द्धितध्वनेः । भिन्दन्तं दन्तघातेन, पादपौधान् पदे पदे ॥४१५ ॥ मूर्धातिधूननैर्गण्डप्रोड्डीनालिकुलच्छलात् । क्षिपन्तं खण्डशः कृत्वा, व्योमाङ्गणमपि क्षणात् ॥ ४१६ ॥ अस्यन्तं कुम्भसिन्दूररेणूनुद्धतधूननैः । मूर्धाध्वनिःसृतध्मातक्रोधानलकणानिव , , ॥ ४१७ ॥ कञ्चिदुच्चालितक्षोणिखण्डं चण्डांहिपाततः । व्यालं व्यालोकयामास, नलः प्रबलविक्रमम् ॥ ४१८ ॥ ॥ सप्तभिः कुलकम् ।। ___ऊर्तीकृत्य भुजामुर्वीभुजा वाहयुजा ततः । व्याहृतं दधिपणेन, क्षणव्याकुलचेतसा ॥ ४१९ ॥ 'यः कोऽपि कोपिनममुं, करिणं कुरुते वशे । लक्ष्मी तनोमि तद्नेहोत्सारङ्गैकनर्तकीम् ॥४२० ॥ 'अथाऽऽकर्येति कुतुकी, सत्वरं प्राचलनलः । कालप्रायमपि व्यालं, मन्यमानः शृगालवत् ॥ ४२१ ॥ ' भो कुब्ज ! कुब्ज! कीनाशमुखे मा विश मा विश । ' : .. इत्युक्तोऽपि जनैर्धारः, केसरीव ययौ गजम् ॥ ४२२ ॥ रे,रे शुण्डाल ! मा. बाल-विप्र-धेनु-वधूवधीः । एोहि मददुर्दान्त !, दान्ततां दर्शयामि ते ॥ ४२३ ।। वल्गन्तमिति वाचालं, कोपादनुचचाल तम् । करी कराग्रविक्षेपप्राप्ता-प्राप्तशिरोरुहम् ॥४२४ ॥ .. पतन्नुधन मिलनस्य, निनन् घातं च वञ्चयन् । अङ्गुष्ठाङ्गुलिसम्मरर्दयन् पुष्करं छलात् ॥ ४२५॥ . प्रान्त्वा दक्षिणपक्षेण, चक्रवद् भ्रमयन् मुहुः । चतुर्णामपि पादानां, प्रविश्याधोऽपि निःसरन् ॥ ४२६ ॥ १. यान्त्यां, देव्यां या पाता० ॥ २ स्य, शब्दस्य स्प खता० ॥ ३ रेणुमुद्ध - 'खंता० ॥ ४ 'नैवीरः खता०॥ .

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284