Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 206
________________ सर्गः] ' धर्माभ्युदयमहाकाव्यम् । १३३ निमेषा त् पुरः पश्चात्, पक्षयोश्च स्फुरन् नलः । खेदयामासिवानेकोऽप्यनेकवदनेकपम् ।। ४२७ ॥ ॥ विशेषकम् ॥ सोऽथ खिन्नमपि क्रोधाद्धावन्तं द्विपमुन्मदम् । वशीकर्तुं पटीं मूव॑मिव प्रज्ञा पुरोऽक्षिपत् ॥ ४२८ ॥ रूपबुद्ध्याऽथ तां हन्तुं, विनमन्तं मतङ्गाजम् । दन्तन्यस्तपदः शैलं, केशरीवारुरोह सः ॥ ४२९ ।। कलापकान्तरन्यस्तपदस्तदनु दन्तिनम् । सृणिमादाय रोमाञ्चकवची तमचीचलत् ॥ ४३० ॥' पुरस्य कृपया कोऽपि, किमसावाययौ सुरः । स्वयम्भूरथवा पौरपुण्यपूरैरैथाभवत् ? ॥४३१ ॥ अप्रमूवल्लभस्पर्द्धिवर्द्धितपिराक्रमः । ययौ भुवनभीमोऽपि, गजोऽयं यस्य वश्यताम् ॥४३२ ॥ । इत्थं परस्परं पौरैः, प्रीतिगौरैः पदे पदे । कुब्जोऽपि स्तूयमानश्च, वीक्ष्यमाणश्च रेजिवान् ॥ ४३३ ॥ ॥विशेषकम् ॥ प्रीतात्मा स्वयमारुह्य, गोपुरं पुरनायकः । तस्याधो गच्छतः कण्ठे, दाम रलमयं न्यधात् ॥ ४३४ ॥ अथोपनीय शालायां, गजमाकलयन् नलः । लीलाविलोलशुण्डाग्रग्राहिताहारपिण्डकम् ॥ ४३५ ॥ प्रीतः प्रदाय रत्नानि, वसना-ऽऽमरणानि च । अथ मित्रमिवोर्वीशः, पुरः कुब्जं न्यवीविशत् ॥ ४३६ ॥ कुतस्तव कलाभ्यासः ?, कस्त्वं ? वससि कुत्र च । राज्ञेति पृष्टो हृष्टेन, नलभूपतिरभ्यधात् ।। ४३७ ।। सूपकारो नलस्याहं, प्रियो हुण्डिकसंज्ञकः । नलादाप्तकलाभ्यासः, कोशलायां वसामि च ॥ ४३८ ॥ अज्ञासीद् यन्त्रलः सर्व, तं कलौघं मयि न्यधात् । अन्यच्चाशिक्षयत् सूर्यपाको रसवतीमपि ।। ४३९ ॥ बन्धुना हारितैश्वर्यः, कूबरेणाधमेन सः । नले स्वामी वने गच्छन् , विपन्नः प्रियया सह ॥ ४४०॥ ततो राजन् ! परित्यज्य, कूबरं कुलपांसनम् । आश्रितोऽहं कलावन्तं, भवन्तं नलवन्मुदा ॥ ४४१ ॥ इति श्रुत्वा नलक्ष्मापवार्तामारिवोऽरुदत् । दधिपाँऽशुकच्छन्नवदनः सपरिच्छदः ॥४४२ ॥ कृत्वा नलस्य पर्यन्तकृत्यानि कृतिनां वरः । अधारयच्चिरं चित्ते, दधिपर्णनृपः शुचम् ॥४४३ ॥ रसवत्या नला सूर्यपाकया नृपमन्यदा । अप्रीणयद् यथायुक्तरसप्रसरपुष्टया ॥४४४॥ अथ वासांसि रत्नानि, तस्मै भूरीणि भूपतिः । ग्रामपञ्चशती टङ्कलक्षं च प्रीतिमान् ददौ ॥ ४४५ ॥ राज्यं ययौ नलस्यापि, ग्रामै म करोमि किम् ? । तं कुब्जमिति जल्पन्तं, प्रीतः प्राह पुनर्नृपः ॥४४६॥ प्रीतोऽस्मि तव सत्त्वेन, सत्त्वाधिकशिरोमणे! । याच्यतां रुचितं किञ्चिदित्युक्तेऽभिदधे नलः ॥ ४४७ ॥ मृगव्य-मदिरा-छूतन्यसनानि स्वसीमनि । यावज्जीवं निषेध्यानि, श्रुत्वेदं तद् व्यधान्नृपः ॥ ४४८ ॥ अथ वर्षगणेऽतीते, कश्चिदेत्य द्विजः सभाम् । वेत्रिणाऽऽवेदितः स्वस्तिपूर्वकं नृपमब्रवीत् ॥ ४४९ ॥ श्रीभीमेन समायातदवदन्तीगिरा चिरात् । नलप्रवृत्तिमन्वेष्टुं, प्रेषितोऽहं तवान्तिके ॥४५० ॥ भैमी निशम्य जीवन्ती, नलोऽपि वापि जीवति । तद्रेिति विनिश्चित्य, प्रीतः प्रोवाच पार्थिवः ॥ ४५१ ॥ नलस्य सूपकारोऽयं, कुब्जो राज्येऽस्ति मे गुणी । एतद्विरा मयाऽश्रावि, विपन्नः सप्रियो नल: ॥ ४५२ ॥ १ अत्रान्तरे विशेषकम इति पाता० ॥ २रसावभूत? खंता० पाता० ।। ३ पाता. ४'त्रगिरोर्वी वता. खंता॥ ५ लस्वा खंता० ॥ ६ दधौ न खंता० पाता. ॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284