________________
सर्गः] ' धर्माभ्युदयमहाकाव्यम् ।
१३३ निमेषा त् पुरः पश्चात्, पक्षयोश्च स्फुरन् नलः । खेदयामासिवानेकोऽप्यनेकवदनेकपम् ।। ४२७ ॥
॥ विशेषकम् ॥ सोऽथ खिन्नमपि क्रोधाद्धावन्तं द्विपमुन्मदम् । वशीकर्तुं पटीं मूव॑मिव प्रज्ञा पुरोऽक्षिपत् ॥ ४२८ ॥ रूपबुद्ध्याऽथ तां हन्तुं, विनमन्तं मतङ्गाजम् । दन्तन्यस्तपदः शैलं, केशरीवारुरोह सः ॥ ४२९ ।। कलापकान्तरन्यस्तपदस्तदनु दन्तिनम् । सृणिमादाय रोमाञ्चकवची तमचीचलत् ॥ ४३० ॥' पुरस्य कृपया कोऽपि, किमसावाययौ सुरः । स्वयम्भूरथवा पौरपुण्यपूरैरैथाभवत् ? ॥४३१ ॥
अप्रमूवल्लभस्पर्द्धिवर्द्धितपिराक्रमः । ययौ भुवनभीमोऽपि, गजोऽयं यस्य वश्यताम् ॥४३२ ॥ । इत्थं परस्परं पौरैः, प्रीतिगौरैः पदे पदे । कुब्जोऽपि स्तूयमानश्च, वीक्ष्यमाणश्च रेजिवान् ॥ ४३३ ॥
॥विशेषकम् ॥ प्रीतात्मा स्वयमारुह्य, गोपुरं पुरनायकः । तस्याधो गच्छतः कण्ठे, दाम रलमयं न्यधात् ॥ ४३४ ॥ अथोपनीय शालायां, गजमाकलयन् नलः । लीलाविलोलशुण्डाग्रग्राहिताहारपिण्डकम् ॥ ४३५ ॥ प्रीतः प्रदाय रत्नानि, वसना-ऽऽमरणानि च । अथ मित्रमिवोर्वीशः, पुरः कुब्जं न्यवीविशत् ॥ ४३६ ॥ कुतस्तव कलाभ्यासः ?, कस्त्वं ? वससि कुत्र च । राज्ञेति पृष्टो हृष्टेन, नलभूपतिरभ्यधात् ।। ४३७ ।। सूपकारो नलस्याहं, प्रियो हुण्डिकसंज्ञकः । नलादाप्तकलाभ्यासः, कोशलायां वसामि च ॥ ४३८ ॥ अज्ञासीद् यन्त्रलः सर्व, तं कलौघं मयि न्यधात् । अन्यच्चाशिक्षयत् सूर्यपाको रसवतीमपि ।। ४३९ ॥ बन्धुना हारितैश्वर्यः, कूबरेणाधमेन सः । नले स्वामी वने गच्छन् , विपन्नः प्रियया सह ॥ ४४०॥ ततो राजन् ! परित्यज्य, कूबरं कुलपांसनम् । आश्रितोऽहं कलावन्तं, भवन्तं नलवन्मुदा ॥ ४४१ ॥ इति श्रुत्वा नलक्ष्मापवार्तामारिवोऽरुदत् । दधिपाँऽशुकच्छन्नवदनः सपरिच्छदः ॥४४२ ॥ कृत्वा नलस्य पर्यन्तकृत्यानि कृतिनां वरः । अधारयच्चिरं चित्ते, दधिपर्णनृपः शुचम् ॥४४३ ॥ रसवत्या नला सूर्यपाकया नृपमन्यदा । अप्रीणयद् यथायुक्तरसप्रसरपुष्टया ॥४४४॥ अथ वासांसि रत्नानि, तस्मै भूरीणि भूपतिः । ग्रामपञ्चशती टङ्कलक्षं च प्रीतिमान् ददौ ॥ ४४५ ॥
राज्यं ययौ नलस्यापि, ग्रामै म करोमि किम् ? । तं कुब्जमिति जल्पन्तं, प्रीतः प्राह पुनर्नृपः
॥४४६॥ प्रीतोऽस्मि तव सत्त्वेन, सत्त्वाधिकशिरोमणे! । याच्यतां रुचितं किञ्चिदित्युक्तेऽभिदधे नलः ॥ ४४७ ॥ मृगव्य-मदिरा-छूतन्यसनानि स्वसीमनि । यावज्जीवं निषेध्यानि, श्रुत्वेदं तद् व्यधान्नृपः ॥ ४४८ ॥ अथ वर्षगणेऽतीते, कश्चिदेत्य द्विजः सभाम् । वेत्रिणाऽऽवेदितः स्वस्तिपूर्वकं नृपमब्रवीत् ॥ ४४९ ॥ श्रीभीमेन समायातदवदन्तीगिरा चिरात् । नलप्रवृत्तिमन्वेष्टुं, प्रेषितोऽहं तवान्तिके ॥४५० ॥
भैमी निशम्य जीवन्ती, नलोऽपि वापि जीवति । तद्रेिति विनिश्चित्य, प्रीतः प्रोवाच पार्थिवः
॥ ४५१ ॥ नलस्य सूपकारोऽयं, कुब्जो राज्येऽस्ति मे गुणी । एतद्विरा मयाऽश्रावि, विपन्नः सप्रियो नल:
॥ ४५२ ॥ १ अत्रान्तरे विशेषकम इति पाता० ॥ २रसावभूत? खंता० पाता० ।। ३ पाता. ४'त्रगिरोर्वी वता. खंता॥ ५ लस्वा खंता० ॥ ६ दधौ न खंता० पाता. ॥