Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
धर्माभ्युदयमहाकाव्यम् ।
अदृश्येऽथ मरालेऽस्मिन् विललाप कुमारिका । आस्तां तद्दर्शनं तावत्, तत्कथाकथकोऽप्यगात्
॥ २०० ॥
हा ! प्रातर्दर्शितोऽसौ मे, कुतः सितविहङ्गमः । दर्शितो वा ततोऽकस्मात्, कस्मादपहृतस्त्वया ॥ २०१ ॥ विप्रन्त्यामिदं तस्यां चित्रश्चित्रपटोऽग्रतः । पपात च नभोदेशादुच्चचार, च, भारती ॥ २०२ ॥ अहं स हंसस्तश्चित्रपटं त्वत्पुरतोऽमुचम् । अस्यानुसारतः सोऽयमुपलक्ष्यः स्वयंवरे ॥ २०३ ॥ अनुरागं तवेवाहं, तस्याप्याधातुमातुरः । यास्यामि न यतः क्वापि, सन्धिः सन्तप्त-शीतयोः ॥ २०४ ॥ इत्युक्त्वा तत्र तूष्णीके, सा ते चित्रगतं वपुः । दध्यौ यत्ननिबद्धस्य, जीवितस्यैव यामिकम् ॥ २०५ ॥ तत् त्वया देव! यातव्यं, तत्र तस्याः स्वयंवरे । विजितानङ्गसङ्गोऽस्तु, भवतोरनुरूपयोः ॥ २०६॥ एतश्चेतश्चमत्कारि, निशम्य वचनं तदा । जगाद वसुदेवोऽपि, मित्र ! हंसो भृशं न सः ॥ २०७ ॥ समयुग्नाभिषज्ञाय, स्मरस्तंः प्राहिणोद् विधुस् । अथवा मम तस्याश्च मूर्त्त पुण्यमिव व्यधात् ॥ २०८ ॥ चन्द्रापीडः ! त्वया चेयं, ज्ञाता मित्र ! कथं कथा ! | हंसीभूय स्वयं वा त्वं, मत्कृते कृतवानिदम् ? ॥ २०९ ॥ इत्युक्ते स्मयमानोऽयं, कुमारेणोपलक्षितः । आलिङ्गितश्च बाहुभ्यां तादात्म्यमिव तन्वता ॥ २९० ॥ समं तेनार्थ निश्चित्य, स्वयंवरगतिं कृती । तं च प्रहित्य पल्यङ्के, निविष्टो नीतवान् निशाम् ॥ २११ ॥ सुकोशलामथाऽऽपृच्छ्य, प्रातरुत्कण्ठितो ययौं । पेढालनगरोपान्ते, लक्ष्मीरमणकानने ॥ २१२ ॥ वाक्सुधास्यन्दचन्द्रेण, हरिश्चन्द्रेण सत्कृतः । सैन्यमावासयत् तत्र, वसुदेवो वनावनौ ॥ पुरा पुरो नमिविभोर्लक्ष्मी रेमेऽत्र रासकैः । लक्ष्मीरमणमित्येतद्, वनं मत्वेति सोऽधिकम् ॥ २१४ ॥ 'प्रमोदपेशलस्तत्र, वने, नमिजिनालये । पूजयित्वा जिनाधीशान्, ववन्दे पुलकाङ्कितः ॥ २१५ ॥ ॥ युग्मम् ॥
२१३ ॥
अथो जितः पुरस्यास्य, धनाढ्यैरिव सन्धये । अवातरद् विमानेन, धनदोऽस्मिन् वने दिवः ॥ २१६ ॥ पूजयित्वा च नत्वा च सः भक्त्याऽस्मिन् वने जिनान् ।
१२५
हस्ताग्रसंज्ञयाऽऽह्रासीद्, विस्मितो वृष्णिनन्दनम्
॥ २१७॥ असौ महर्द्धिको देवस्तीर्थकृद्भक्तिभाक् पुनः । माननीय इति ध्यायन् वसुदेवो मुदा ययौ ॥ २१८ ॥ तमायान्तमथालोक्य, पुरो लावण्यसागरम् । रूपे पुरन्दरस्यापि धनदो निर्मदोऽभवत् ॥ २१९ ॥ अभादिशेति जरूपन्तं पुरस्तं धनदोऽभ्यधात् । द्वैत्यं कनकवैत्यां मेऽनन्यकृत्यं कृतिन् । कुरु ॥ २२० ॥ वरणीयस्त्वया श्रीदोऽवतीर्णस्त्वत्कृते दिवः । स्वयं देहेन गच्छ द्यां मानुष्येऽपि सुरीभव || २२१ ॥ सा वाच्येति द्रुतं गच्छ, कन्यान्तःपुरमात्मना । यामिकैर्मुत्प्रभावेण त्वमदृइयो गमिष्यसि ॥ २२२ ॥ शिक्षां धनपतेरित्थं, प्राप्य धीरो विशुद्धधीः। स्पृहणीयां सुरैः कन्यां, धन्यां ध्यायन्मुदाऽचलत् ॥ २२३ ॥ सामान्यजनमानेन, वेषमाकलयन्नयम् । ययौ कन्यागृहोत्सङ्गं, रक्षाकृद्भिरलक्षितः ॥ २२४ ॥ तमकस्मात् पुरो वीक्ष्य, राजपुत्री सविस्मया । अभ्युत्थानं व्यधादन्तर्मुदिता परिकम्पिनी ॥ २२५ ॥ दध्यौ किमु ममानूनैः, पुण्यैरेव विरञ्चिना । चित्रं पटगतं जीवन्यासेनोद्धृतमेव तत् ? अथैनामाह वीरोऽसौ, सुधासोदरया गिरा । अनङ्गमपि कन्दर्प, कुर्वन् साङ्गमिवाग्रतः
I
॥ २२६ ॥
1
॥ २२७ ॥
१. ण्यमिति व्य खंता• ॥ २ द्रातप ! त्व' खता ॥ ३ दौत्यं संता० ॥ ४ वत्पा मे खेवा • पाता० ॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284