Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः].
'
धर्माभ्युदयमहाकाव्यम् ।
१२३ गंतश्चाष्टापदे हृष्टोऽपश्यमेकाकिनी प्रियाम् । ततः श्रुतं मया वैरी, यद् भीतः प्रपलायितः ।। १४१ ॥ दयितां तामुपादाय, ततो यातः पुरं निजम् । नीतः पित्रा ततो राज्यमारोद्धारे धुरीणताम् ॥ १४२ ॥ विद्याधरश्रमणयोहिरण्य-स्वर्णकुम्भयोः । सकाशे स्वयमग्राहि, तातेन व्रतमद्भुतम् ॥ १४३ ॥ जज्ञे मनोरमाकुक्षौ, सुतः सिंहयशा मम । वराहनीवनामाऽन्यो, मान्यो दर्पवतामपि ॥ १४४ ॥ सुता गन्धर्वसेनेति, जाता विजयसेनया । सर्वगान्धर्वसर्वस्वसङ्केतैकनिकेतनम् ॥१४५॥
दत्त्वा च सुतयो राज्यं, यौवराज्यं च तन्मया ।
विद्याः सम्पाद्य च प्रापि, पितृगुर्वन्तिके व्रतम् द्वीपोऽयं कुम्भकण्ठाख्यः, क्षारवारिधिमध्यगः। गिरिः कर्कोटकश्चायं, कथमत्राऽऽगतो भवान् ॥१४७॥ इत्यस्मिन् पृच्छति ख्यातं, सर्वं स्वचरितं मया । अथास्य नन्दनौ प्राप्तौ, खेचरौतंच नेमतुः ॥ १४८॥ नम्यतां चारुदत्तोऽयमित्युक्तौ तेन तौ नतौ । तदैत्य च सुरैः कोऽपि, मां नत्वाऽथ मुनि नतः ॥ १४९ ॥ खेचराभ्यां तदा पृष्टस्तं वन्दनविपर्ययम् । अयं वैमानिकः प्राह, प्रमोदभरपूरितः ॥१५० ।। पूर्वजन्मन्यहं छागष्टकणे रुद्रमारितः । एतस्मात् प्राप्तसर्वज्ञधर्मः सौधर्ममासदम् ॥१५१ ॥ धर्माचार्यस्ततोऽयं मे, तेनाऽऽदौ वन्दितो मया । चारुदत्तः कृपाराशिरिति नोल्लखितः क्रमः ॥ १५२ ॥ तौ खगौ प्रतिबोध्येति, स देवः प्राह मां प्रति । वद प्रत्युपकारं ते, कीदृशं करवाण्यहम् ! ।। १५३ ॥ मयोक्तं समये तूर्णमेतव्यमथ सोऽगमत् । अगृह्ये खेचराभ्यां च, ताभ्यां निजपुरं प्रति ॥ १५४ ॥ तचिरं सत्कृतस्ताभ्यां, तज्जनन्या च तस्थिवान् । स्वसा गन्धर्वसेनेयमन्येचुर्दर्शिता च मे ॥ १५५ ॥ निवेदितं च यत् तातः, प्रव्रजन्निदमब्रवीत् । चारुदत्तोऽस्ति मे मित्रं, भूचरो जीवितप्रदः ॥ १५६ ॥ उत्कीलितोऽस्मि तेनाहं, यदकारणवन्धुना । तस्य गन्धर्वसेनेयमर्पणीया कथञ्चन ॥१५७ ॥ परिणेप्यत्यमू मत्यों, वसुदेवः कलाजिताम् । इत्युक्तं ज्ञानिनाऽस्मभ्यं, ततः कार्य तथैव तत् ॥ १५८ ॥ स्वपुत्रीं तद्ग्रहाणैता, श्रुत्वाऽहमपि तद्वचः । एनामादाय सद्योऽपि, गृहायोत्कण्ठितोऽभवम् ॥ १५९ ।। इहान्तरे समायासीद्, देवोऽसावजजीवजः। तेन ताभ्यां खगाभ्यां च, सह सोऽहमिहाऽऽगमम् ॥ १६० ॥ स देवो भूरि दत्त्वा मे, हेम-रत्नादिकं ततः। जगाम त्रैदिवं धाम, वैताढ्यं खेचरौ च तौ ॥ १६१ ।। सर्वार्थों मातुलः शीलगृहं मित्रवती च सा । वेश्या वसन्तसेना च, बद्धवेणिमयेक्षिता ॥ १६२ ॥ 'उत्पत्तिरियमेतस्या, नासौ वीर ! वणिक्सुता । श्रुत्वेति वसुदेवस्तामुपयेमे रमासमाम् ॥ १६३ ।।
रक्या चाथ विरक्त्या च, च्छलेन च वलेन च ।
कलाजयेन चानेकदेशोद्देशान् परिभ्रमन् भूपानां खेचराणां च, द्विजानां वणिजामपि। कन्याः सौन्दर्य-सौभाग्य-लावण्यादिगुणास्पदम् ॥ १६५ ।। स कदाप्युपरोघेन, कदापिहठतः पुनः । कदापि कौतुकेनैव, परितः परिणीतवान् ॥ १६६ ॥ विशेषकम् ॥ 'सुकोशलामियां पुत्री, कोशलस्य खगेशितुः । कोशलायां पुरि प्राप्तः, स कदाचिदुदूढवान् ॥ १६७ ॥ 'सुप्तः श्रान्तो रतान्तेऽसौ, केनाप्यङ्गुष्ठचालनात् । उत्थापितो बहिर्गत्वा, कोऽयमेवमचिन्तयत् ॥ १६८ ॥ अथो पतन् पदोपान्ते, कुमारेणोपलक्षितः । खेचरोऽनुचरोऽसौ मे, चन्द्रहास इति स्वयम् ॥ १६९ ।।
१तत खंता० ॥ २ तदा चैत्य सु' पाता० ॥ ३ °रः कश्चिन्मां खंता० ॥ ४ द्रतो मृतः । ए पाता०॥ ५ ताभ्यां गन्ध खंतापाता०॥ ६ हमिति त खता. पाता॥७चन्द्रातप इति संता० ।।

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284