Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 197
________________ सङ्कमतिचरितापरनामकं [एकाद ततः सगौरवं गौरवचसा तमुवाच सः । कुमार प्रमदामोदसद्योविद्योतिमानसः ॥१७०. ॥ लेन प्रयोजनेन त्वं कुतः स्थानादिहागतः । एतावत्यांतमस्विन्यां, 'तथ्यमित्थं निवेदय ॥ १७१ ॥ अथावददग्नं विद्याधरः प्रमददुर्धरः । शृणु देवः! कथामेकां, कौतूहलनिकेतनम् ॥१७२- ॥ पेढालपुरमित्यस्ति, पुरं भूखण्डभूषणम्। स्मरस्य खुरलीवाभू; यल्लोलाक्षीकटाक्षितैः ॥ १.७३ः ॥ , हरिश्चन्द्रोऽसुहृद्दन्तिहरिश्चन्द्रोज्ज्वलाशयः । तत्रास्ति- भूविभुः कीतिकुसुमाराममालिकः ॥ १७४।। लक्ष्मीवतीति तस्यास्ति, रूपलक्षीवती प्रिया । नीरे यदास्यदास्याय, तत् तपस्तप्यतेऽम्बुजैः ॥ १७५ ॥ सती सुतामसूताऽसौ, सरसीव सरोजिनीम् । जनलोचनलोलालिलिबमानमुखाम्बुजाम् ॥ १७६ ॥ तस्याःजन्मदिने स्वर्णवर्षमुत्कर्षकद् बभौः। मेरोरुपागतं सेवाकृते नितमिव विषा. ॥ १७७।। पितृभ्यां कौतुक-प्रीतिपूरिताभ्यां सुनिर्भरम्। सत्यं कनकवत्येषा, नामतोऽपिः ततः कृताः॥ १७८ ॥ तत् प्रपेदे क्रमेणासौ कलाभ्यासमयं वयः। रतिप्राणप्रियोऽप्यासीद्, यस्मिन् वासाय सस्पृहः ॥ १७९ ।। चन्द्रमूर्तिरिव स्वच्छा, रवेरिन गुरोरियम् । प्राप्य कश्चित् कलोद्देश, प्रपेदे सकलाः कलाः ।। १८०॥ तपस्तनयारूपानुरूपमनिरूपयन् । प्रवरं. स. वरं, कश्चित् , समारेमे स्वयंवरम् ॥ १९८१ ॥ स्वयंवरदिने मासमात्रांसन्ने च सा स्वयम् । गवाक्षेऽक्ष्णीव गेहस्य, तस्थौ तारेव कन्यकाः ॥ १.८२ ॥ , अत्रान्तरे पुरस्तस्या, गतिशिक्षामतिः किल । हारेणाहस्यमानोऽपि, हंसः कोऽपि दिवोऽपतत् ।।१८३।। कल्याणकिङ्किणीकान्तभूषणानणुझाकृतिः । स तयाऽऽरोपितः,पाणी, मरालः कमलस्विषि ॥ १८४ ॥ अथासौ शश्वदम्भोजमरन्दस्वादहृद्ययाः। चमत्कृतिकृताःमर्त्यभाषया तामभाषत । ॥१८५॥ अदिते कुतुकं क्रिश्चिचित्तेतन्ति तदद्भुता। संवदन्ती सुधास्यन्दैः, किंवदन्ती निशम्यताम् ॥ १.८६॥ अथावददियं तावत् , त्वं वक्तन्यद्भुत महत् । सा कथाऽप्यद्भुता हंस! भविश्यत्याशु तद्वद-॥. १८७ ॥ हंसोऽप्याहा मुदे वार्ता मुधाकृतसुधारसा। प्रविशन्ती श्रुतौ देवि!, श्रूयतां सावधानया ॥. १८८०॥ एकदाऽस्मि गतो देत्रिी, कोशलायां पुरिःभ्रमन् । दूराददर्शि तत् तेजो, मया जितरबिच्छति ॥ १८ ॥ किमेतदिति सम्भान्तो, यावद् द्रष्टुमधोऽपतम् । तावदनेनरः कान्तिपूरिताम्बरगहरः ॥ १९० ॥ सुता च खेचरस्यैक्षि, कोशलस्य सुक्रोशला- अतिरूपयुताऽप्येषा, दीनश्रीस्तस्य सन्निधौ ॥ १९.१ ॥ युग्मम् ॥ . . तन्मयाऽचिन्ति सत्यस्मिन्ननको न मनोभवः । अतरतु रतिदृश्या, यदस्य न समीपगा. । .१९९२ ॥ धन्येयं मेदिनी यस्यां, वीरोऽयं मुकुटायते । असावपूर्णपुण्यस्तु, स्त्रीरलं यत्र-नाहितम् ॥ १९३ ॥ अनुरुपप्रियाहीनमेनमालोकयन् मुहुः । शोचन निर्माण तस्य, गगनाङ्गणमभ्यगाम् ॥ १९४ ॥ ध्यायतस्तदिदानी मो,हदि तज्जन्म निष्फलम् । सद्यः सफलता नीतं, देवि. लद्दर्शनांमृतैः ।। १९५।।.. जाने यदि समीपेऽस्य, पश्यामि। भवतीमहम् । मन्दारमादपस्यान्ते कल्पवल्लीमिवोद्गतामः ।। १९६ ॥ 1. इत्याकर्ण्य मरालं-सा, जगाद-मदनातुरा । दशनद्युतिदुग्धेन, स्तपयन्ती मुहुर्मुहुः ॥ १९७॥ अमार्गेणैव कर्णेन, मतःसद्मनि मेऽविंशत् ।। शा घण्टापैथेनैव, कदाऽसौ सञ्चरिष्यते ॥१९८॥ वार्तायामसमाप्तायाम्रित्युड्डीयः सितच्छदः । सहसैवोन्मुखस्तस्या, दृशा सह खमुद्ययौ ॥१९९॥ . - १,त्यस्यवेदयत् पाता० ॥. २.स्त्रीमुखानां बभौ साका, शशाको यत्र किकारः ॥ इतिकपः, पाठः संता पाता० ॥ ३ पथेनेव, पाता ॥४. यामथोड़ी- खंताo. i . , . . : ..

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284