Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 199
________________ - सापतिचरितापरनामक . [एकादशः तन्बि ! मित्रं महेशस्य, महेन्द्रसहशः श्रिया |. त्वत्कृते त्रिदिवादद्य, धनदोऽवनिमागतः ॥२२८॥ दूतोऽहं तस्य वामाक्षि !, त्वयि तेन नियोजितः । त्वया वरयितव्योऽयं, नृवरेषु स्वयंवरे ॥ २२९ ॥ अथो कनकवत्याह, भावेन भिदुरस्वरा । स सुरोऽहं मनुष्या तु, कथमेनं वृणोमि तत् । ॥ २३०॥ अपलप्य किमात्मानं, दूतीभूतो वदस्यदः । भविता भुवनोत्तंस !, भुवि भर्ता त्वमेव मे ॥ २३१ ॥ ॥ मित्रमेष त्रिनेत्रस्य, शक्रतुल्मोऽस्तु तेन किम् ? । '.. .. H ; !! महेशोऽपि महेन्द्रोऽपि, मम देव ! त्वमेव यत् ॥ २३२ ॥ निशम्येदं वचस्तस्याः, स दध्यौ विस्मितो, हृदि । मन्ये चित्रपटस्यानुसारेणाहं मतोऽनया ॥ २३३ ॥ अथ तामवद वीरः, श्रीददूत्येऽहमागतः । शृण्वन्नपीति वार्ता ते, लिप्ये पापेन यामि तत् ॥ २३४ ॥ अभिधायेदमहाय, सोऽयमहामिव प्रभुः । अतीतो दृक्पथं साऽभूत् , ततो म्लानमुखाम्बुजा. ॥ २३५ ॥ . तस्मिन् गते चित्रपट, सा वीक्ष्य न मुदं दधौ । सहस्रांशेऽपि तद्रूपं, यतस्तत्र न पश्यति ॥२३६ ॥ सोऽपि गत्वा यथावृत्तं, कथयन् विनयानतः । विज्ञातं सर्वमप्येतदिति श्रीदेन वारितः ॥२३७.॥ देवदूष्यांशुकद्वन्द्वमनेन परिधापितः । धनदेन मुदा शौरिः, पारितोषिककर्मणा...', ॥ २३८ ॥ मुद्रिकामर्जुनस्वर्णमयीं तस्याङ्गुलौ पुनः । चिक्षेप धनदः सोऽपि, तयाऽभूद्धनदोपमः : . ॥.२३९ ॥ अथो मण्डपमुर्वीशाः, स्वयंवरदिने गताः । तस्थुमश्चेषु शृङ्गारभाजः शृङ्गारयोनिवत् ॥२१० ॥' तेषु तुल्याकृती श्रीद-वसुदेवौ व्यराजताम् । इन्द्रोपेन्द्राविव तदा, समस्तेषु सुपर्वसु ॥२४१॥ मण्डपेऽस्मिन्नथाऽविक्षज्जनाकीर्णे नृपाङ्गजा । अम्बरे चन्द्रलेखेव, नक्षत्रावलिमालिते , ॥२४२ ॥ . सा दधाना करे मालां, पौष्पी चापलतामिव । बभावायुधशालेच, जङ्गमाऽनङ्गभूभुजः ॥ २४३ ॥ चक्षुश्चिक्षेप निःशेषानथ पृथ्वीपतीन् प्रति । नालक्षयत् प्रियं श्रीदसदृशं मुद्रया कृतम् ॥ २१४ ॥ अदृष्टवल्लभे तस्मिन् , भूरिभूपेऽपि मण्डपे । अचम्पक इवोद्याने, भृङ्गीवाऽऽप मुदं न सा ॥२१५॥ अथ तस्यां विलक्षायां, नर्म निर्मुच्य गुह्यकः । अर्जुनस्वर्णमुद्रां, तां, वसुदेवादयाचत ॥२४६॥ . मुक्तायामथ मुद्रायामुन्मुद्रितनिजाकृतिः। मेघमुक्त इव भेजे, भानुरानकदुन्दुभिः ॥२४७॥.. · तृप्ते कनकवत्यास्तच्चिराय तृषिते दृशौ । तेषु क्षारोदनीरेषु, सुधाकूप इव प्रिये . .॥ २४८.॥ '• हसन्ती हर्षतो भृङ्गरवपुष्पविभानिभात् । मालाऽक्षिप्यत तत्कण्ठे, धन्यंमन्येव कन्यया ॥ २४९ ॥ '. 'अथाऽऽशु धनदादिष्टदुन्दुभिध्वनिभियंधुः । हरितो हसितं हृष्टाः, सहग्युग्मसमागमात् ॥,२५० ॥ पर्यणैषीदय मापनन्दनीं यदुनन्दनः । चिरकालार्जितप्रीति, शर्वः पर्वतजामिव ॥२५१ ॥ . । शौरि श्रीदमथापच्छदुदितामन्दसम्मदः । कुतः कनकवत्यां वः, प्रसादविशदं मनः ॥, २५२:३. : श्रीदस्तदवदद् दन्तद्युतिविद्योतिताकृतिम् । गिरं चिरन्तनप्रीतिचमू यदुसुतं प्रति , , ॥ २५३॥ कनकवत्याः पूर्वभवः । । .. अस्ति कोशलदेशस्य, किरीटं कोशला पुरी । प्रतोली-तोरणदलभूसम्भ्रान्तद्युपत्तना ॥ २५ ॥ . आरुग्छ गृहमालायु, बालाः सुखंसमुद्भुतैः । यस्यां गगनगङ्गाब्रवतंसं वितन्वते ॥ २५५ ॥ . १ ददौत्ये खता० ॥ २ कृतिः। गि' खंता० ॥ . "

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284