________________
- सापतिचरितापरनामक .
[एकादशः तन्बि ! मित्रं महेशस्य, महेन्द्रसहशः श्रिया |. त्वत्कृते त्रिदिवादद्य, धनदोऽवनिमागतः ॥२२८॥ दूतोऽहं तस्य वामाक्षि !, त्वयि तेन नियोजितः । त्वया वरयितव्योऽयं, नृवरेषु स्वयंवरे ॥ २२९ ॥ अथो कनकवत्याह, भावेन भिदुरस्वरा । स सुरोऽहं मनुष्या तु, कथमेनं वृणोमि तत् । ॥ २३०॥ अपलप्य किमात्मानं, दूतीभूतो वदस्यदः । भविता भुवनोत्तंस !, भुवि भर्ता त्वमेव मे ॥ २३१ ॥ ॥
मित्रमेष त्रिनेत्रस्य, शक्रतुल्मोऽस्तु तेन किम् ? । '.. .. H ; !! महेशोऽपि महेन्द्रोऽपि, मम देव ! त्वमेव यत् ॥ २३२ ॥ निशम्येदं वचस्तस्याः, स दध्यौ विस्मितो, हृदि । मन्ये चित्रपटस्यानुसारेणाहं मतोऽनया ॥ २३३ ॥ अथ तामवद वीरः, श्रीददूत्येऽहमागतः । शृण्वन्नपीति वार्ता ते, लिप्ये पापेन यामि तत् ॥ २३४ ॥ अभिधायेदमहाय, सोऽयमहामिव प्रभुः । अतीतो दृक्पथं साऽभूत् , ततो म्लानमुखाम्बुजा. ॥ २३५ ॥ . तस्मिन् गते चित्रपट, सा वीक्ष्य न मुदं दधौ । सहस्रांशेऽपि तद्रूपं, यतस्तत्र न पश्यति ॥२३६ ॥ सोऽपि गत्वा यथावृत्तं, कथयन् विनयानतः । विज्ञातं सर्वमप्येतदिति श्रीदेन वारितः ॥२३७.॥ देवदूष्यांशुकद्वन्द्वमनेन परिधापितः । धनदेन मुदा शौरिः, पारितोषिककर्मणा...', ॥ २३८ ॥ मुद्रिकामर्जुनस्वर्णमयीं तस्याङ्गुलौ पुनः । चिक्षेप धनदः सोऽपि, तयाऽभूद्धनदोपमः : . ॥.२३९ ॥ अथो मण्डपमुर्वीशाः, स्वयंवरदिने गताः । तस्थुमश्चेषु शृङ्गारभाजः शृङ्गारयोनिवत् ॥२१० ॥' तेषु तुल्याकृती श्रीद-वसुदेवौ व्यराजताम् । इन्द्रोपेन्द्राविव तदा, समस्तेषु सुपर्वसु ॥२४१॥ मण्डपेऽस्मिन्नथाऽविक्षज्जनाकीर्णे नृपाङ्गजा । अम्बरे चन्द्रलेखेव, नक्षत्रावलिमालिते , ॥२४२ ॥ . सा दधाना करे मालां, पौष्पी चापलतामिव । बभावायुधशालेच, जङ्गमाऽनङ्गभूभुजः ॥ २४३ ॥ चक्षुश्चिक्षेप निःशेषानथ पृथ्वीपतीन् प्रति । नालक्षयत् प्रियं श्रीदसदृशं मुद्रया कृतम् ॥ २१४ ॥ अदृष्टवल्लभे तस्मिन् , भूरिभूपेऽपि मण्डपे । अचम्पक इवोद्याने, भृङ्गीवाऽऽप मुदं न सा ॥२१५॥ अथ तस्यां विलक्षायां, नर्म निर्मुच्य गुह्यकः । अर्जुनस्वर्णमुद्रां, तां, वसुदेवादयाचत ॥२४६॥ . मुक्तायामथ मुद्रायामुन्मुद्रितनिजाकृतिः। मेघमुक्त इव भेजे, भानुरानकदुन्दुभिः ॥२४७॥.. · तृप्ते कनकवत्यास्तच्चिराय तृषिते दृशौ । तेषु क्षारोदनीरेषु, सुधाकूप इव प्रिये . .॥ २४८.॥ '• हसन्ती हर्षतो भृङ्गरवपुष्पविभानिभात् । मालाऽक्षिप्यत तत्कण्ठे, धन्यंमन्येव कन्यया ॥ २४९ ॥ '. 'अथाऽऽशु धनदादिष्टदुन्दुभिध्वनिभियंधुः । हरितो हसितं हृष्टाः, सहग्युग्मसमागमात् ॥,२५० ॥
पर्यणैषीदय मापनन्दनीं यदुनन्दनः । चिरकालार्जितप्रीति, शर्वः पर्वतजामिव ॥२५१ ॥ . । शौरि श्रीदमथापच्छदुदितामन्दसम्मदः । कुतः कनकवत्यां वः, प्रसादविशदं मनः ॥, २५२:३. :
श्रीदस्तदवदद् दन्तद्युतिविद्योतिताकृतिम् । गिरं चिरन्तनप्रीतिचमू यदुसुतं प्रति , , ॥ २५३॥
कनकवत्याः पूर्वभवः । । .. अस्ति कोशलदेशस्य, किरीटं कोशला पुरी । प्रतोली-तोरणदलभूसम्भ्रान्तद्युपत्तना ॥ २५ ॥ . आरुग्छ गृहमालायु, बालाः सुखंसमुद्भुतैः । यस्यां गगनगङ्गाब्रवतंसं वितन्वते ॥ २५५ ॥ . १ ददौत्ये खता० ॥ २ कृतिः। गि' खंता० ॥
. "