________________
सङ्कमतिचरितापरनामकं
[एकाद ततः सगौरवं गौरवचसा तमुवाच सः । कुमार प्रमदामोदसद्योविद्योतिमानसः ॥१७०. ॥ लेन प्रयोजनेन त्वं कुतः स्थानादिहागतः । एतावत्यांतमस्विन्यां, 'तथ्यमित्थं निवेदय ॥ १७१ ॥ अथावददग्नं विद्याधरः प्रमददुर्धरः । शृणु देवः! कथामेकां, कौतूहलनिकेतनम् ॥१७२- ॥
पेढालपुरमित्यस्ति, पुरं भूखण्डभूषणम्। स्मरस्य खुरलीवाभू; यल्लोलाक्षीकटाक्षितैः ॥ १.७३ः ॥ , हरिश्चन्द्रोऽसुहृद्दन्तिहरिश्चन्द्रोज्ज्वलाशयः । तत्रास्ति- भूविभुः कीतिकुसुमाराममालिकः ॥ १७४।। लक्ष्मीवतीति तस्यास्ति, रूपलक्षीवती प्रिया । नीरे यदास्यदास्याय, तत् तपस्तप्यतेऽम्बुजैः ॥ १७५ ॥ सती सुतामसूताऽसौ, सरसीव सरोजिनीम् । जनलोचनलोलालिलिबमानमुखाम्बुजाम् ॥ १७६ ॥ तस्याःजन्मदिने स्वर्णवर्षमुत्कर्षकद् बभौः। मेरोरुपागतं सेवाकृते नितमिव विषा. ॥ १७७।। पितृभ्यां कौतुक-प्रीतिपूरिताभ्यां सुनिर्भरम्। सत्यं कनकवत्येषा, नामतोऽपिः ततः कृताः॥ १७८ ॥ तत् प्रपेदे क्रमेणासौ कलाभ्यासमयं वयः। रतिप्राणप्रियोऽप्यासीद्, यस्मिन् वासाय सस्पृहः ॥ १७९ ।। चन्द्रमूर्तिरिव स्वच्छा, रवेरिन गुरोरियम् । प्राप्य कश्चित् कलोद्देश, प्रपेदे सकलाः कलाः ।। १८०॥ तपस्तनयारूपानुरूपमनिरूपयन् । प्रवरं. स. वरं, कश्चित् , समारेमे स्वयंवरम् ॥ १९८१ ॥ स्वयंवरदिने मासमात्रांसन्ने च सा स्वयम् । गवाक्षेऽक्ष्णीव गेहस्य, तस्थौ तारेव कन्यकाः ॥ १.८२ ॥ , अत्रान्तरे पुरस्तस्या, गतिशिक्षामतिः किल । हारेणाहस्यमानोऽपि, हंसः कोऽपि दिवोऽपतत् ।।१८३।। कल्याणकिङ्किणीकान्तभूषणानणुझाकृतिः । स तयाऽऽरोपितः,पाणी, मरालः कमलस्विषि ॥ १८४ ॥ अथासौ शश्वदम्भोजमरन्दस्वादहृद्ययाः। चमत्कृतिकृताःमर्त्यभाषया तामभाषत । ॥१८५॥ अदिते कुतुकं क्रिश्चिचित्तेतन्ति तदद्भुता। संवदन्ती सुधास्यन्दैः, किंवदन्ती निशम्यताम् ॥ १.८६॥ अथावददियं तावत् , त्वं वक्तन्यद्भुत महत् । सा कथाऽप्यद्भुता हंस! भविश्यत्याशु तद्वद-॥. १८७ ॥ हंसोऽप्याहा मुदे वार्ता मुधाकृतसुधारसा। प्रविशन्ती श्रुतौ देवि!, श्रूयतां सावधानया ॥. १८८०॥ एकदाऽस्मि गतो देत्रिी, कोशलायां पुरिःभ्रमन् । दूराददर्शि तत् तेजो, मया जितरबिच्छति ॥ १८ ॥ किमेतदिति सम्भान्तो, यावद् द्रष्टुमधोऽपतम् । तावदनेनरः कान्तिपूरिताम्बरगहरः ॥ १९० ॥ सुता च खेचरस्यैक्षि, कोशलस्य सुक्रोशला- अतिरूपयुताऽप्येषा, दीनश्रीस्तस्य सन्निधौ ॥ १९.१ ॥
युग्मम् ॥ . . तन्मयाऽचिन्ति सत्यस्मिन्ननको न मनोभवः । अतरतु रतिदृश्या, यदस्य न समीपगा. । .१९९२ ॥ धन्येयं मेदिनी यस्यां, वीरोऽयं मुकुटायते । असावपूर्णपुण्यस्तु, स्त्रीरलं यत्र-नाहितम् ॥ १९३ ॥ अनुरुपप्रियाहीनमेनमालोकयन् मुहुः । शोचन निर्माण तस्य, गगनाङ्गणमभ्यगाम् ॥ १९४ ॥ ध्यायतस्तदिदानी मो,हदि तज्जन्म निष्फलम् । सद्यः सफलता नीतं, देवि. लद्दर्शनांमृतैः ।। १९५।।.. जाने यदि समीपेऽस्य, पश्यामि। भवतीमहम् । मन्दारमादपस्यान्ते कल्पवल्लीमिवोद्गतामः ।। १९६ ॥ 1. इत्याकर्ण्य मरालं-सा, जगाद-मदनातुरा । दशनद्युतिदुग्धेन, स्तपयन्ती मुहुर्मुहुः ॥ १९७॥ अमार्गेणैव कर्णेन, मतःसद्मनि मेऽविंशत् ।। शा घण्टापैथेनैव, कदाऽसौ सञ्चरिष्यते ॥१९८॥ वार्तायामसमाप्तायाम्रित्युड्डीयः सितच्छदः । सहसैवोन्मुखस्तस्या, दृशा सह खमुद्ययौ ॥१९९॥ . - १,त्यस्यवेदयत् पाता० ॥. २.स्त्रीमुखानां बभौ साका, शशाको यत्र किकारः ॥ इतिकपः, पाठः संता पाता० ॥ ३ पथेनेव, पाता ॥४. यामथोड़ी- खंताo. i . , . . : ..