Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१२२
सङ्घपतिचरितापरनामक .. . [एकादश , उक्तस्त्रिदण्डिना भद्र !, द्रव्यार्थीव विभाव्यसे |दर्शयिष्यामि तत् तेऽहं, रसकूपं कृपारसात् ॥ ११२ ॥ . इत्युक्त्वाऽस्मिन् प्रचलिते, पृष्ठे लग्नोऽहमुन्मुदः। व्यालव्याकुलितोपान्तां, गतस्तत्र गिरेस्तटीम् ॥ ११३ ॥ क्रान्तं बहुशिलायन्त्रैरसुद्धाट्य मन्त्रतः । तत्राविशद बिले सोऽथ, दुर्गपातालनामनि । ॥ १.१४ ॥ अन्वगामहमप्येनं, लोभपाशैनियन्त्रितः । भ्रान्तस्तमसि कष्टेन, रसकूपं व्यलोकयम् ॥ ११५ ॥ तस्मिन्नलाबुहस्तोऽहं, क्षिप्तः कूपे रसेच्छया । योगिना सहसा रज्जुबद्धमश्चिकया क्रमात् ॥११६ ॥ " तचतुःपुरुषप्रान्ते, मेखलोपरि सुस्थितः । दृष्ट्वा रसं नमोऽहद्भय, इति यावदहं ब्रुवे ॥११७ ॥ , तावत् केनापि तत्राहं, व्यक्तमुक्तो महात्मना। साधर्मिक ! महाभाग!, रसं मास्म स्वयं ग्रहीः ॥ ११८ ॥ रसार्थमहमप्यत्र, वणिक् क्षिप्तस्त्रिदण्डिना । कान् धनमधोनामं, भक्षितोऽस्मि रसेन च ॥ ११९॥ । तन्मा विश रसं दास्ये, तुभ्यं मे तुम्बमर्पय । तदर्पितं मया सोऽपि, भृत्वा मम समार्पयत् ॥ १२० ॥ . तद्रज्जुचलनात् कृष्वा, त्रिदण्डी मञ्चिकां तदा । तत्तुम्ब याचते द्वारासन्नं मां न तु कर्षति ॥ १२१. ।। ।
अयं द्रोहीति मत्वा तत्, क्षिप्तः कूपे मया रसः ।। ,
मुक्तस्तेनाप्यहं कोपान्मेखलायां ततोऽपतम् , , .. ॥१२२ ॥ तदुक्तं वणिजा साधु, रसान्तः पतितो न यत् । मा च शोचीर्यदायाति, गोधा रसपिपासया ॥ १२३ ॥ कूपेऽस्मिन् रसमापीय, व्रजन्त्याः पुच्छमादरात् । सर्वथैवावलम्बेथाः, सम्यग् धर्ममिवातुरः ॥ १२१ ॥'
नमस्कारं च मे देहि, परलोकाध्वशम्बलम् । कृते मयाऽथ तत्प्रोक्ते, परलोकं जगाम सः ॥१२५ ॥ तद्रसग्रसनप्राप्तगोधापुच्छग्रहादहम् । निःसृतो मूच्छितः प्राप्तसज्ञोऽरण्ये ततोऽभ्रमम् ॥१२६ ॥ । अटवीमहिषेणाऽऽसस्तदाऽऽरूढो महाशिलाम् । तत्राजगरसंरुद्धस्ततोऽहं द्रुतमत्रसम् ॥ १२७॥ तत् प्रयातोऽटवीप्रान्तग्रामे रोगेण पीडितः । अहं मातुलमित्रेण, रुद्रदत्तेन पालितः ॥ १२८॥ गृहीत्वाऽलक्तकं स्वर्णभूमौ तेन सहाऽचलम् । इषुवेगवतीं तीर्खा, गिरिकूटं विलक्ष्य च ॥ १२९ ॥ क्रमाद क्षेत्रवनं गत्वा, देशं टङ्कणमागतौ । ततः क्रीतच्छगारूढावुत्तीर्णौ वज्रमेदिनीम् ॥१३०॥युगमम् ॥' रुद्रदत्तोऽवदत् पन्था, नैवातः पादचारिणाम् । भस्ने कुर्वश्छगौ हत्वा, बहिरन्तर्विपर्ययात् ॥ १३१ ॥ तदन्तरस्थितावावां, भारुण्डैरामिषभ्रमात् । उत्पाट्याम्भोनिधौ स्वर्णमहीं नेष्यावहे जवात् ॥ १३२ ॥ श्रुत्वेत्यथावदं दुर्गपथसम्बन्धबान्धवौ । छागाविमौ ततः कार्षीः, पापं मातुल! माऽतुलम् ॥ १३३ ॥ नैतौ त्वदीयावित्युक्त्वा, स्वं स च्छागं क्रुधाऽवधीत् ।मदजो मन्मुखं दीनमुखस्तेन व्यलोकयत् ॥ १३४ ॥ तन्मयोक्तं तव त्राणे, नाहमीशस्तथापि ते । धर्मोऽस्तु मदिरा जैनः, परलोकविशुद्धये ॥ १३५ ॥ मया दिष्टं ततो धर्म, मनसा प्रतिपद्य सः । मत्प्रदत्तं नमस्कार, मुदा शृण्वन् हतोऽमुना ॥ १३६ ॥ तद्भस्त्रान्तर्गतावावां, भारुण्डाभ्यां छुरीजुषौ । हृतौ ततोऽन्यभारुण्डयुद्धेऽहं सरसि च्युतः ॥ १३७ ॥ . शस्त्रीदीर्णाज़िनस्तीर्णसरास्तत्राटवीमटन् । आरूढः शैलमनम, कायोत्सर्गस्थितं मुनिम् ॥१३८ ॥ धर्मलाभ ततो दत्त्वा, मुनिरेवमुवाच माम् । चारुदत्त! कथं प्राप्तः, पथि त्वं खेचरोचिते? ॥ १३९ ॥
महात्मन् ! खेचरः सोऽहं, यः पुरा मोचितस्त्वया । . त्वामापृच्छय गतोऽन्वेष्टुं, तदा दारापहारिणम्' .. .. ॥ १४० ॥'
खंता० पाता० ॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284