Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः
धर्माभ्युदयमहाकाव्यम् । प्रीतिर्न गीते नानन्दश्चन्दने न धृतिर्विधौ । आत्मनेव विना तेन, जज्ञे तस्यास्तनोरिव ॥७७४ ॥ ज्ञात्वा विकारमाकार-चेष्टिताभ्यामथ स्वयम् । यथार्थनामा तामाह, चेटी चतुरिकाया ॥ ७७५ ॥ सत्यं स्वामिनि! किं नाम, तं युवानं समीहसे ! । युक्तं वा यन्मृणालिन्या, रविरेव प्रियङ्करः ॥ ७७६ ॥ अथ लीलावती पाह, स्मरदाहातुराक्षरम् । हजे! चतुरिकैवासि, यदिदं कौशलं तव ॥७७७ ।। वशीकृताबलालोकं, पुष्पपेशलया हशा । कथञ्चित् तं स्मराकारं, प्रीतये मम मेलय ॥ ७७८ ।। ज्ञात्वा कुतोऽपि ते साऽपि, समुद्रप्रियनन्दनम् । ललिताङ्गमुपेत्यैवं, व्याजहार चक्तिभिः ।। ७७९ ॥ त्वया लीलावतीदेव्याश्चौर ! जहे मनः किल। गताश्रयस्तु तां हन्ति, हन्त ! बाणैमनोभवः ॥ ७८० ॥ त्वद्वियोगेऽभवत् तस्याः,प्रावृट्कालस्तथाऽश्रुभिः । प्रयाणोन्मुखतां भेजे, यथा हंसोऽतिबाधितः ।। ७८१ ।। अयं वियोगो दावाग्निर्न दीपकलिका पुनः । शान्ति याति न तन्मुग्ध !, किन्तु हन्तोपचीयते ॥ ७८२ ॥ इत्थं भवद्वियोगोत्थसन्तापोपशमाशया । वीजयन्ती हसत्येषा, मामहो ! कदलीदलैः ।। ७८३ ॥
॥ युग्मम् ॥ विशिष्टयोगतां यस्यास्त्वद्वियोगः किलाभजत् । भवन्मयमतः सर्व, सा पश्यत्यवनीतलम् ॥ ७८४ ॥ स्वयं तत् त्वमुपागत्य, तापनिर्वापणं कुरु । युक्तं तु नायशस्तस्या, ग्रहीतुं तव सर्वथा ॥ ७८५ ॥
___ अथोचे ललिताङ्गोऽपि, सङ्गोपितनिजाशयः । अयि ! काहं वणिग्मात्रं ?, सा क वा राजवल्लभा ?
॥ ७८६ ॥ प्रच्छन्नमपि कर्मैतत् , कर्तुं किमिति शक्यते ।। सुप्तस्यापि हरेर्दष्ट्रां, को वीक्षितुमपि क्षमः ।। ७८७ ।।
साऽप्यूचे न त्वया सौम्य !, चिन्ताऽर्थेऽस्मिन् विधीयताम् । अस्मिन् संयोजनोपोये, विधिमूर्तिमवेहि माम्
॥ ७८८॥ अथानुमतिमासाद्य, सद्यः सा तस्य दूतिका । विज्ञा विज्ञपयामास, राज्ञी गत्वा यथातथम् ॥ ७८९ ॥ तद्योगकामा वामाक्षी, यावदस्त्यन्यदा मुदा । पुरे तावदभूत् तत्र, प्रमोदी कौमुदीमहः ॥७९० ॥ स्वयं तदा मुदा द्रष्टुं, शरत्कालभवां श्रियम् । आखेटकार्थ भूमीभृदलञ्चक्रे वनावनिम् ॥७९१ ॥ तदा च राजवेश्मान्तर्विजनीभूतमूतले । साऽनङ्गप्रतिमाव्याजाल्ललिताङ्गमवीविशत् ॥७९२ ।। सस्वजे सुचिरात् प्राप्य, लीलावत्यथ तं तथा । यथा तेनैकतामाप, चेतनेवात्मना समम् ॥ ७९३ ॥ कथञ्चिच विचारैककोविदाः सौविदास्तदा । निश्चितं कश्चिदप्यत्र, प्रविवेशेति तेऽवदन् ॥ ७९४ ।। समाप्याखेटकं राज्ञे, सम्प्राप्ताय तदाऽथ ते। ऊचुर्निशान्ते कोऽप्यस्तीत्यच्छलादानपूर्वकम् ॥ ७९५ ॥ स्वयं सशब्दं पन्नद्वा, द्वयं हित्वाऽथ भूपतिः (१)। चौरादप्यधिकं मन्दमन्दमन्तःपुरेऽविशत् ॥ ७९६ ॥ तदा चतुरिकाद्वारदत्तदृष्टिर्महीपतिम् । दृष्ट्वाऽऽयान्तं द्रुतं तत्र, लीलावत्यै व्यजिज्ञपत् ॥ ७९७ ।। स जालकपथेनाथ, लीलावत्या तयाऽपि च । क्षिप्तः पश्चात्प्रदेशस्थाशुचिकूपेऽपतत् कुधीः ॥ ७९८ ।।
दौर्गन्ध्येनान्धलस्तत्र, प्राच्यभुक्तं स्मरन् सुखम् ।
___ दध्यौ भोक्ष्ये पुनर्मोगान्, निर्यातो नेदृशानहम् राज्ञी-दास्यौ च कूपेऽस्मिन् , प्रेम्णा चिक्षिपतुः सदा । फेलां तैयाऽभवत् तस्य, वृनिर्जीवनमात्रिका ॥८००।
१°म मील° पाता० ॥ २ पायवि' पाता० ॥ ३ध्ये फदा भोगा बताः । ४ तदाऽभ वता० ॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284