Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
धर्माभ्युदयमहाकाव्यम् । अथार्जय्यं रिपुमत्रा, कुमारं मारविक्रमम् । निःशूको दन्दशूकास्त्रं, साक्षेपः क्षिप्रमक्षिपत् ॥ १६९ ।। ततोऽहिपाशनाशाय, मन्त्रमत्रस्तमानसः । कुमारः शारदादत्तं, वैरिघस्मरमस्मरत् ॥१७० ॥ तयोरित्यनमस्त्रेण, विनिवारयतोर्मिथः । शारदामन्त्रमाहात्म्यादङ्गस्तम्भो रिपोरभूत् ॥१७१ ।। ततः कुमारमाहात्म्यान, विस्मितोऽसौ गतस्मयः । मलं ममार्ज दौर्जन्यजनितं वचनामृतैः ।। १७२ ॥ तदाऽवदानमालोक्य, त्रैलोक्योपरिवर्ति तत् । परोपकारव्यापारसज्जितं च तदूर्जितम् ॥१७३ ॥ रूपं चानन्यसामान्यं, तच्च सौभाग्यमद्भुतम् । सा कन्या विस्मयोत्तानमानसैवमचिन्तयत् ॥ १७४ ।।
॥ युग्मम् ॥ स एव यदि राजेन्दुनन्दनोऽयमिहागमत् । उपचक्रे ममैतर्हि, तर्हि विद्याधराधमः ॥१७५ ॥ तदाऽरिवचनैर्यावत् , कुमारस्य प्रसेदुषः । विमुक्तस्तम्भनः शत्रुर्दान्तः पादान्तमागमत् ॥ १७६ ॥ तावदाविर्बभूवाग्रे, कोऽप्युत्तीर्य विमानतः । भास्वरोदारनेपथ्यधरो विद्याधरोत्तमः ॥१७७ ॥ कुमारस्य पुरः सोऽपि, विस्फुरत्करकोरकः । जगाद युगवाहो! त्वं, सुस्थितः शृणु मे वचः ॥ १७८ ॥ तथास्थिते कुमारे च, पुरुषे च पुरःसरे । कथां प्रस्तावयामास, विद्याधरधुरन्धरः ॥ १७९ ॥
. भरतक्षेत्रसीमन्तवैताट्योत्तरदिग्गतम् । अस्त्यपास्तामरपुरं, पुरं गगनवल्लभम् ॥१८० ॥ मणिचूडाभिधस्तत्र, पतिर्विद्याधरेश्वरः । प्रिया च तस्य पूर्णेन्दुवदना मदनावली ॥१८१ ।। कुलदेवतया दत्ता, सुताऽनङ्गवती तयोः । जज्ञेद्वैतचतुष्पष्टिकलाकौशलशालिनी ॥१८२ ॥ आरूढयौवना सा च, प्रतिज्ञामिति निर्ममे । यः कोऽपि दास्यति प्रश्नचतुप्केऽपि ममोत्तरम् ॥ १८३ ॥ स एव भावी भर्ता मे, खेचरो भूचरोऽथवा । ततः श्रुत्वा प्रतिज्ञां ता, विद्याधरनराधिपाः ॥ १८४ ॥ गर्वतः सर्वतोऽभ्येत्य, प्रश्नोत्तरवहिर्मुखाः । वृथाऽभवन्नपुण्यानामिव लक्ष्मीमनोरथाः ॥१८५ ॥ ततश्चान भूभा, पृष्टो नैमित्तिकोत्तमः । युगवाहुं शशंसास्या, भाविनं भूचरं वरम् ॥ १८६ ।। ततः प्रभृति सा तत्र, लक्ष्मीरिव मुरद्विषि । बद्धभावाऽभवत् कामं, गुणैः श्रुतिपथागतैः ॥ १८७ ॥ पूर्वेयुः पातरेवास्य, सभासीनस्य भूभुजः । आगात् पवनवेगाख्यः, खगः शङ्खपुरेश्वरः ॥ १८८ ॥ पुत्रीमुद्दोढुकामोऽयमकृतप्रश्ननिर्णयः । विलक्षो हृतवानेता, द्विको मुक्तालतामिव ॥ १८९ ॥ ततोऽनुपदिनस्तस्याः, खेचराः सर्वतो ययुः । अस्यास्तु मातुलः सोऽहमिहायातोऽस्मि दैवतः ॥ १९० ॥ पुरः पवनवेगोऽयं, जामेयी च ममाप्यसौ । प्राणप्रदस्य सर्वेषां, किं ते प्रतिकरोमि तत् ? ॥ १९१ ॥
रत्नचूडाभिधे तस्मिन्नेवं वदति खेचरे । मणिचूडनृपोऽप्यागात् , तत्रैव सपरिच्छदः॥ १९२ ।। उवाच च महाबाहो !, सुतेयं मम जीवितम् । सर्वस्वमपि चैतन्मे, तत् त्वयैवाऽऽत्मसात् कृतम् ॥ १९३ ।। मम नैमित्तिकेनास्याः, कथितस्त्वं पतिः पुरा । साम्प्रतं ज्ञापितश्चासि, मम विद्याधरेश्वरैः ॥ १९४ ॥
तत् त्वां प्रतिप्रदानेऽस्याः, का नाम प्रभुता मम । । किन्तु प्रतिज्ञानिर्वाहोऽप्यस्यास्त्वय्येव तिष्ठति ।
॥ १९५॥ निष्कारणोपकर्तारः, क नाम स्युभवादृशाः । दृष्टः कि विष्टपोज्जीवी, यदि वा न दिवाकरः॥ १९६ ॥
— एवं वदति सानन्दं, विद्याधरनरेश्वरे । ज्ञात्वा वृत्तान्तमाजग्मे, तत्र विक्रमबाहुना ॥ १९७ ॥ सङ्गमस्तत्र चान्योन्यमुभयोरपि भूमुजोः । प्रशस्यः समभूद् गङ्गा-कालिन्दीस्रोतसोरिव ॥१९८ ॥
१ जयें रि" खंता० २ थातिगैः ॥ खता० ॥ ३ स्थास्तु सोऽवतिष्ठते पाता० ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284