Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१०८' सङ्घपंतिचरितापरनामको
दशमी मनस्सु पुरनारीणां, मनोभूनगरेण्विवः । एकंकालं विशन् विद्या, दर्शयन् बहुरूपिणीम् .. ॥५७॥ सरलभिचितेजोभिरस्फुटद्वारभूमिकम् । प्रविवेश नृपासिं, दौवारिकगिरा परम् ॥ ५८ ॥ विशेषकम् ।। साक्रमेणाथ भूपालसौधमूर्धानमासदत् । पूर्वपर्वतशृङ्गामविभागमिव भानुमान् ।। । । ॥ ५९ ॥ अथ नारीजने भूरिभूषणद्विगुणद्युतौ । धवलध्वनिपीयूषसञ्जीवितमनोभवे । . . ॥ ६० ॥ वेदोच्चारचमत्कारसप्रतापत्रयीतनौ । ब्राह्मणानां गणे स्पर्धनिरुद्धसदनाङ्गणे
॥६१ ॥: काहलानलयन्त्रोत्थकिङ्कराननमारुतैः । दीपिते जनचित्तेषु, मकरध्वजपावके अद्भुतं वाद्यमानेषु, मृदङ्गेषु मुहुर्मुहुः । अम्भोघरध्वनिभ्रान्त्या, नृत्याकुलकलापिषुः ॥ ६३ ॥ कुमारी च कुमारश्च, योजयित्वा कराम्बुजे । ततः पुरोधसा वढेः,,कारितौ तौ प्रदक्षिणाम् ॥६४ - .
:: . ॥ पञ्चभिः कुलकम् ॥ . . . . आसीदंश्रु!न चित्राय, होमधूमे विसर्पति । तदाऽऽसन्ने तयोर्वह्नौ, कम्पो विस्मयभूरभूत्। ॥६५॥ परस्परं तयोः पाणिस्पर्शे पीयूषवर्षिणि । अमुञ्चदङ्कुरान क्षेत्रे, शृङ्गारः पुलकच्छलात् । ॥ ६६ ॥ सनिपूर्णयोः कामरसेन भृशमेतयोः । पाणिपीडनतः स्वेदच्छलात् किश्चिद् बहिः स्थितम् ॥ ६७ ॥ , तदा कुमारवक्वेन्दुः, कोऽप्यपूर्वः स्मयं दधौ । कुमारीवदनाम्भोजसमुल्लासनलीसकः ॥१८॥ नमश्चक्रे क्रमेणाथ, गुरुवर्ग नृपाङ्गजः । तया दयितया साकं, बद्धाञ्चलविलमया. ।। ॥ ६९॥ कतिचिंद वासरांस्तत्र स्थित्वा नृपतिनन्दनः । प्रयातः स्वपुरी रेमे, समं वनितया तया ..। || ७० ॥ . मुनिर्वसुन्धरो नाम, पवित्रितवसुन्धरः । अन्येाराजगामात्र, चतुर्ज्ञानधरः पुरे. : . .II ७१.।' . नमस्कर्तुममुं राजा कुमारेण समं ततः । ययौ पुरवनीखण्डमखण्डगुरुभक्तिकः ॥७२॥ मुंदा वसुन्धराधीशो; वसुन्धरमुनीश्वरम् । प्रणम्य पादपीठाग्रे, क्षितिपीठे निविष्टवान् । '७३ ॥ नवस्थानरसालद्वन्यासस्वप्नविचारणाम् । अपृच्छत् पृथिवीभर्ता, प्रेयसीप्रेरितस्ततः ॥ ७४ ॥ सर्वज्ञ मनसा पृष्ट्वा, समाचष्ट मुनीश्वरः । कुमारोऽयं जिनो भूत्वा, फलिता नवमे भवे । ॥ ७५ ॥ . श्रुत्वेति प्रीतिमान भूपो, मुनि नत्वा पुरं गतः । वाहव्यूहखुरोद्भूतधूलिधूसरवासरः, ७६॥ , से कुमारोऽन्यदा केलिशाली गत्वा वनावनौ । चिरं चिक्रीड सखिभिः, कलभैरिव कुञ्जरः ॥ ७७।।.. अथाऽपश्यदसौ कश्चिद्, भूमौ निपतितं मुनिम् । निरालम्बवियद्धान्तिखिन्नं रविमिवाचिरात् ॥ ७८ ॥ आश्वास्य चन्दनाम्भोभिरनिलैश्वानुलोमिकैः । चक्रे कुमारः सच्छायं, मुनि धर्मद्वंमोपमम् . ॥ ७९ ॥ उत्तरितः कुमारेण विपदम्मोनिधेर्मुनिः।। तमुत्तारयितुं सोऽपि, तत् पारेभे भवान्तरात् '; 1100 तत्काल चं समारोप्य, तच्चित्ते वाक्सुधारसैः । सम्यक्त्वपादपस्तेन, शतशाखो व्यतन्यते ॥८१ ॥ .. कुमारस्योपरोधेन, स्थित्वाऽथ स्तोकवासरान् । कृतावद्यपरीहारो, विहारं विदधे मुनिः । ॥२॥.. बन्चुनी धनदेवेन, धनदत्तेन चान्वितः । सवधूको धनोंऽन्येद्युत प्राप वसुन्धरात् .. ॥ ८३॥ .. तस्त्वा तपांसि भूयांसि; क्षीणायुःकर्मबन्धनाः । सौधर्मकल्प सर्वेऽपि; श्रायसीं श्रियमाश्रयन् ॥ ८४ ॥ । अत्रैव भरतक्षेत्रे, वैतादयगिरिमूर्धनि । उत्तरश्रेणिरोचिष्णुसंरतेजोऽभिधे पुरे . ॥ ८५ ॥ अरातिध्वान्तसूरस्य; सूरस्य पृथिवीपतेः । विद्युन्मत्यभिधानाया; देव्याः कुक्षिसरोरुहे । ॥८६॥
लालसः खता०॥ २ तदा द खता० ॥ ३रणम् खता० पाता ॥ कुमारोऽप्यन्यदा पाता० ॥ ५ वार्णवात् खंता० पाता."॥ ६ ल स समा पाता'n' . ...... .

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284