________________
१०८' सङ्घपंतिचरितापरनामको
दशमी मनस्सु पुरनारीणां, मनोभूनगरेण्विवः । एकंकालं विशन् विद्या, दर्शयन् बहुरूपिणीम् .. ॥५७॥ सरलभिचितेजोभिरस्फुटद्वारभूमिकम् । प्रविवेश नृपासिं, दौवारिकगिरा परम् ॥ ५८ ॥ विशेषकम् ।। साक्रमेणाथ भूपालसौधमूर्धानमासदत् । पूर्वपर्वतशृङ्गामविभागमिव भानुमान् ।। । । ॥ ५९ ॥ अथ नारीजने भूरिभूषणद्विगुणद्युतौ । धवलध्वनिपीयूषसञ्जीवितमनोभवे । . . ॥ ६० ॥ वेदोच्चारचमत्कारसप्रतापत्रयीतनौ । ब्राह्मणानां गणे स्पर्धनिरुद्धसदनाङ्गणे
॥६१ ॥: काहलानलयन्त्रोत्थकिङ्कराननमारुतैः । दीपिते जनचित्तेषु, मकरध्वजपावके अद्भुतं वाद्यमानेषु, मृदङ्गेषु मुहुर्मुहुः । अम्भोघरध्वनिभ्रान्त्या, नृत्याकुलकलापिषुः ॥ ६३ ॥ कुमारी च कुमारश्च, योजयित्वा कराम्बुजे । ततः पुरोधसा वढेः,,कारितौ तौ प्रदक्षिणाम् ॥६४ - .
:: . ॥ पञ्चभिः कुलकम् ॥ . . . . आसीदंश्रु!न चित्राय, होमधूमे विसर्पति । तदाऽऽसन्ने तयोर्वह्नौ, कम्पो विस्मयभूरभूत्। ॥६५॥ परस्परं तयोः पाणिस्पर्शे पीयूषवर्षिणि । अमुञ्चदङ्कुरान क्षेत्रे, शृङ्गारः पुलकच्छलात् । ॥ ६६ ॥ सनिपूर्णयोः कामरसेन भृशमेतयोः । पाणिपीडनतः स्वेदच्छलात् किश्चिद् बहिः स्थितम् ॥ ६७ ॥ , तदा कुमारवक्वेन्दुः, कोऽप्यपूर्वः स्मयं दधौ । कुमारीवदनाम्भोजसमुल्लासनलीसकः ॥१८॥ नमश्चक्रे क्रमेणाथ, गुरुवर्ग नृपाङ्गजः । तया दयितया साकं, बद्धाञ्चलविलमया. ।। ॥ ६९॥ कतिचिंद वासरांस्तत्र स्थित्वा नृपतिनन्दनः । प्रयातः स्वपुरी रेमे, समं वनितया तया ..। || ७० ॥ . मुनिर्वसुन्धरो नाम, पवित्रितवसुन्धरः । अन्येाराजगामात्र, चतुर्ज्ञानधरः पुरे. : . .II ७१.।' . नमस्कर्तुममुं राजा कुमारेण समं ततः । ययौ पुरवनीखण्डमखण्डगुरुभक्तिकः ॥७२॥ मुंदा वसुन्धराधीशो; वसुन्धरमुनीश्वरम् । प्रणम्य पादपीठाग्रे, क्षितिपीठे निविष्टवान् । '७३ ॥ नवस्थानरसालद्वन्यासस्वप्नविचारणाम् । अपृच्छत् पृथिवीभर्ता, प्रेयसीप्रेरितस्ततः ॥ ७४ ॥ सर्वज्ञ मनसा पृष्ट्वा, समाचष्ट मुनीश्वरः । कुमारोऽयं जिनो भूत्वा, फलिता नवमे भवे । ॥ ७५ ॥ . श्रुत्वेति प्रीतिमान भूपो, मुनि नत्वा पुरं गतः । वाहव्यूहखुरोद्भूतधूलिधूसरवासरः, ७६॥ , से कुमारोऽन्यदा केलिशाली गत्वा वनावनौ । चिरं चिक्रीड सखिभिः, कलभैरिव कुञ्जरः ॥ ७७।।.. अथाऽपश्यदसौ कश्चिद्, भूमौ निपतितं मुनिम् । निरालम्बवियद्धान्तिखिन्नं रविमिवाचिरात् ॥ ७८ ॥ आश्वास्य चन्दनाम्भोभिरनिलैश्वानुलोमिकैः । चक्रे कुमारः सच्छायं, मुनि धर्मद्वंमोपमम् . ॥ ७९ ॥ उत्तरितः कुमारेण विपदम्मोनिधेर्मुनिः।। तमुत्तारयितुं सोऽपि, तत् पारेभे भवान्तरात् '; 1100 तत्काल चं समारोप्य, तच्चित्ते वाक्सुधारसैः । सम्यक्त्वपादपस्तेन, शतशाखो व्यतन्यते ॥८१ ॥ .. कुमारस्योपरोधेन, स्थित्वाऽथ स्तोकवासरान् । कृतावद्यपरीहारो, विहारं विदधे मुनिः । ॥२॥.. बन्चुनी धनदेवेन, धनदत्तेन चान्वितः । सवधूको धनोंऽन्येद्युत प्राप वसुन्धरात् .. ॥ ८३॥ .. तस्त्वा तपांसि भूयांसि; क्षीणायुःकर्मबन्धनाः । सौधर्मकल्प सर्वेऽपि; श्रायसीं श्रियमाश्रयन् ॥ ८४ ॥ । अत्रैव भरतक्षेत्रे, वैतादयगिरिमूर्धनि । उत्तरश्रेणिरोचिष्णुसंरतेजोऽभिधे पुरे . ॥ ८५ ॥ अरातिध्वान्तसूरस्य; सूरस्य पृथिवीपतेः । विद्युन्मत्यभिधानाया; देव्याः कुक्षिसरोरुहे । ॥८६॥
लालसः खता०॥ २ तदा द खता० ॥ ३रणम् खता० पाता ॥ कुमारोऽप्यन्यदा पाता० ॥ ५ वार्णवात् खंता० पाता."॥ ६ ल स समा पाता'n' . ...... .