Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
११० सङ्घपतिचरितापरनामक
- [दशमः अन्येद्युः सुयशा नाम, केवली प्रांप तत्,पुरम् । जगाम तं नमस्कर्तु, सुग्रीवः सह बान्धवैः ॥ ११५ ॥ तं प्रणम्योपविश्याथ, देशनान्ते विशांपतिः । पप्रच्छ क्वनु सा भद्रा, परित्रस्य ययाविति ॥ ११६ ॥ सा नश्यन्ती हृता चौरैर्विक्रीता वणिजो गृहे । नष्टा ततोऽपि दावाग्निदग्धा दुर्गतिमभ्यगात् ॥ ११७ ॥ अतिशोच्यमनन्तं सा, संसारं विचरिष्यति । इत्थं स कथयामास, केवली नृपतिं प्रति ॥११८ ॥ तदाकर्ण्य नृपो दध्यौ, यत्कृते साऽकृतेदृशम् । सोऽस्त्यत्र नरके सा तु, गता वत्सलता हहा। ॥ ११९॥ इत्थं खिन्नः सुमित्राय, दत्त्वा राज्यं भुवो विभुः। कञ्चिद् देशं च पद्माय, निर्मायो व्रतमग्रहीत् ॥ १२० ॥ ततः सुमित्रधात्रीशमापृच्छय कथमप्यमुम् । गतश्चित्रगतिस्तेन, सत्कृतो नगरं निजम् ॥ १२१ ॥ । इतो रत्नवतीमाता, कमलोऽनङ्गसेनभूः। सुमित्रभगिनी कूटात्, कलिङ्गस्याहरत् प्रियाम् ॥१२२॥ स्वमित्रस्य सुमित्रस्य, तामानेतुं सहोदराम् । वेगाचित्रगतिः प्राप, नगरं शिवमन्दिरम् ॥ १२३ ॥ तं स्वमित्रस्वसुर्दीनवक्त्रायाश्चाटुकारिणम् । उद्यानेऽत्रासयच्चित्रगतिः कमलमाकुलम् ॥१२४ ॥ कोपादनङ्गसेनोऽपि, पुत्राभिभवसम्भवात् । यो चित्रगति सैन्यैरदैन्यैर्निरगात् पुरात् । ॥ १२५ ॥ उद्यन्महाः सहानेन, चक्रे चित्रगतियुधम् । क्रमभ्रष्टाखिलास्त्रेण, वैलक्ष्यमुपगच्छता ॥१२६ ॥' अनङ्गसेनभूपालः, खड्गरत्नमथास्मरत् । यो मुद्धरधैर्योऽसौ, समं सूनुविरोधिना ॥१२७ ।। अथ चित्रगतिायातमःश्यामलिताम्बरः । राज्ञः कृपाणमाच्छिद्य, गृहीत्वा मित्रसोदराम् । ॥ १२८॥ गत्वा चक्रपुरे तूर्णं, सुमित्रस्य समर्प्य च । आजगाम स वैताढय, पूर्वाद्रिमिव भानुमान् ॥ १२९॥
। ॥ युग्मम् ॥ .. " : प्रौढपुत्रः सुमित्रोऽपि, विरक्तः संसृतौ कृती । व्रतमासाद्य जैनेन्द्र, विचचार चिरं क्षितौ ॥ १३० ॥ आखेटकगतेनायमथ पझेन बन्धुना । पूर्वविद्वेषतः शल्यहतो निपतितः क्षितौ ॥ १३१ ॥ असावनन्तसंसारी, मत्तो भवति बान्धवः । शोचन्नेवं स्वमात्मानं, विपन्नः स महामुनिः ॥.१३२ ॥ बभूव ब्रह्मलोकेऽसौ, शक्रसामानिकः सुरः । अगण्यपुण्यनैपुण्यपण्याद्वैतनिकेतनम् . ॥१३३॥ दुष्टाहिदष्टः पद्मोऽपि, सप्तमं नरकं ययौ । मन्येऽसौ चरणे धृत्वा, कृष्टः कालेन कौतुकात् ॥.१३४ ॥ , , एकदाऽगमदानन्दी, नन्दीश्वरवरं प्रति । विद्याधरगणो बिश्रदहम्पूर्विकया त्वराम् ॥ १३५॥ . अथापूज्यन्त निःशेषगीतवाद्यादिकौतुकैः । विद्याधरकदम्बेन, भक्तिविभ्राजिना जिनाः ॥ १३६ ॥ . कैः पुण्यैः पदमीहरं, दुःखत्रासदमासदम् । इदमत्रान्तरे दध्यौ, सुमित्रः स्वर्गितां गतः ॥ १३७ ॥ इति चिन्तयतश्चित्ते, मित्रं चित्रगतिः कृती। अतिप्रेम्णाऽवदातस्य, तदा तस्य स्मृतिं गतः ॥ १३८ ॥ नन्दीश्वरे स तं वीक्ष्य, कुर्वाणं जिनपूजनम् । आगाद् वेगेन तत्रैव, मित्रस्नेहेन मोहितः ॥ १३९ ॥ . विद्याधरेषु शृण्वत्सु, स देवः कुर्वतः स्तुतिम् । मूर्ध्नि चित्रगते«ष्टः, पुष्पवृष्टिं विसृष्टवान् ॥ १४०॥ अथ चित्रगतिं सर्वे, गर्वमुन्मुच्य खेचराः । विस्मिताः पुष्पवर्षेण, नमश्चक्रुर्गुणाधिकम् ॥ १४१.॥ . बुबुधेऽनङ्गसेनोऽपि, स्मृत्वा गणकभाषितम् । पुष्पवृष्ट्याऽसियट्या च, हृतया तं सुतापतिम् ॥ १४२.।' रत्नवत्यपि तं प्राप्य, पपावविरतं दृशा । मरुस्थलपथे पान्थाः, पाथ पूरमिवादरात् .. ॥१४३ ॥ सोऽपि चित्रगतिर्वीक्ष्य,, कैरवाक्षीमिमां तदा । मनामुदधरत् कष्टं, तल्लावण्यहूदे दृशम् ॥ १४४॥ । परस्परमथैताभ्यां, गताभ्यामेकतामिव । स्वं मनः प्रेमसर्वस्वकोशाध्यक्ष इवार्पितम् । ॥११५॥ 1: . ११' युग्मम् खता०॥ २. सुमि खंता० ॥ , . . . . " ....

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284