Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सवपतिवरितापरनामकं महात्मन् पूर्वदुष्कर्मनिर्मूलनसमीहया, । युज्यते तपसाऽऽराद्धं, ततस्ते ज्ञानपञ्चमी ॥ १३ ॥ तावज्जाड्यज्वरोद्गारैर्जीयन्ते हन्त ! जन्तवः । यावन्नाविर्भवत्युच्चैस्तपस्तपनवैभवम् । ॥१३८ ॥ येषां तपःकुठारोऽयं, कठोरः स्फुरति स्फुटम् । मूलादुच्छेदमायान्ति, तेषां दुष्कर्मवीरुधः ॥ १३९ ॥ भावेनाराधितो येन, तपोधर्मोऽतिनिर्मलः । एतेनाराधितौ दान-शीलधर्मावपि ध्रुवम् ॥१४०॥ सम्पन्नानन्यसामान्यतपःसन्दोहदोहदः । वितनोति फलस्फाति, मनोरथमहीरुहः । . ॥ १४१.॥ तत् ते क्षीणान्तरायस्य, पञ्चमीतपसाऽमुना । मनोरथतरुः सर्व, वाञ्छितार्थ फलिष्यति, ॥ १४२ ॥ इत्युक्तो मुनिना तेन, सैष निष्पुण्यपूरुषः । निवृत्य मृत्योरागत्य, गृहं चक्रे तपोऽद्भुतम् ॥ १४३ ॥ स पूजनं जिनेशस्य, प्रथयन् विभवोचितम् । वरिवस्यन् गुरूंश्चापि, निन्ये जन्म कृतार्थताम् ॥ १४४ ॥ अथायं परिपूर्णायुः, संजज्ञे नृपतेः सुतः । युगबाहुरिति ख्यातः, स त्वं सत्त्वनिकेतनम् ॥ १४५ ॥ तत् त्वया तोषिताऽस्म्युच्चैधर्ममाराध्यता पुरा। निःशङ्कितमतो ब्रूहि, वत्स! वाञ्छितमात्मनः ॥ १४६ ॥ । देव्या प्रसादादित्युक्ते, शस्त्रे शास्त्रे च कौशलम् । लोकोत्तरं मयाऽयाचि, प्रतिपन्नं तया च तत् ॥१४॥ प्रतिपक्षप्रतिक्षेपक्षममेकं परं पुनः । महामन्त्रं ददौ देवी, कलाकोशलदायिनम् ॥१४८ ॥ यावद् गृहीतमन्त्रोऽहं, नमामि परमेश्वरीम् । अपश्यं तावदात्मानं, नदीपुलिनगामिनम् ॥ १४९ ॥ प्रमोदविस्मयस्मेरवदनस्तदनन्तरम् । उत्सुकोऽहं जवादेव, देवपादान्तमागमम् ॥१५० ॥ । नृपस्तदा तदाकर्ण्य, सुतस्य महिमाद्भुतम् । यौवराज्यं ददौ सर्वपुरोत्सवपुरःसरम् ॥ १५१ ॥ कुमारोऽपि श्रियं प्राप्य, सहकार. इवामृताम् । गमयामासिवान् काममर्थिसार्थ कृतार्थताम् ।। १५२ ॥ , अर्द्धरात्रेऽन्यदा वासगृहे पर्यवर्तिनः । युवराजस्य शिश्राय, श्रवणं रुदितध्वनिः ॥ १५३ ॥ जिज्ञासुः प्रभवं तस्य, कुमारः करुणामयः । कृपाणपाणिर्निर्गत्य, गतवानध्वनि ध्वनेः ॥१५४ ।। असावन्तर्वणं यातस्तत्र वित्रस्तलोचनाम् । म्लानीभवन्मुखाम्भोजां, सायमम्मोजिनीमिव ॥ १५५ ॥ लावण्यपुण्यतन्वङ्गी, प्रातःशशिकलामिव । रुदती सुदतीमेकामपश्यद् विस्मयाञ्चितः ॥१५६ ॥ युग्मम् ।। नरेण दिव्यरूपेण, पुरःप्रोल्लासितासिना । तामर्थ्यमानामालोक्य, स तस्थौ विटपान्तरे ॥१५७॥ स नरश्चाटुकारोऽपि, रोपितावज्ञमीक्षितः । सुमुखीं विमुखीमेतां, रूक्षाक्षरमदोऽवदत् ॥१५८ ॥ मयि प्रपन्नदास्येऽपि, दास्यते यदि नोत्तरम् । तदसिद्देश्यतामेष, स्मर्यतामिष्टदैवतम् ॥ १५९ ॥ ऊचेऽथ कन्या रे मूढI, स्मरामि कमिवापरम् ? | युगवाहुकुमारोऽस्ति, हृदि मेऽद्वैतदैवतम् ॥, १६० ॥ यद्यत्र मन्दभाग्याया, नैव दैवेन दर्शितः। भवान्तरेऽपि मे भूयात् ,प्राणनाथस्तथापि सः॥१६१॥ युग्मम् ॥ , हृष्टः स्वनामश्रवणानामसाम्याच शक्तितः । विस्मितो वनितारूपाज्जुगुप्सुः क्रूरकर्मणा ॥ १६२ ॥ कुमारः खङ्गमाकृष्य, ततः क्रोधादधावत । स्त्रीघातपातकिन् । क्रूर!, क रे! यासीति तर्जयन् ॥ १६३ ॥
॥ युग्मम् ॥ अथासौ पुरुषः प्राह, भद्र ! द्रुतमितः सर । रजकस्याऽऽयुषि क्षीणे, खरवन् म्रियसे कथम् ? ॥ १६४ ॥ कुमासेऽप्यब्रवीत् प्राणैरेभिः सत्वरगत्वरैः । यशःपुण्यमयस्वार्थपरं मां धिक्करोषि किम् ? ॥ १६५ ॥ किश्चातिक्रूरमेतत् ते, निर्मातुं कर्म नोचितम् । लोकद्वयविरुद्धं हि, विदधाति सुधीः कुतः ? ॥ १६६ ॥ नरोऽप्युवाच साचिव्यं, किमहो,! मद्गृहे तव । हितोपदेष्टा येनाभूयुयुत्सुरपि सम्प्रति ? ॥ १६७ ।। इत्युक्त्वा धाविते तस्मिन्, नरे रणरसातुरे । खड्गाखगि चिरं वृद्ध, युद्धमुद्धतमेतयोः ॥ १६८ ॥

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284