Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 173
________________ सङ्घपतिचरितापरनामकं किं दैवं ? देव ! कश्च त्वं १, संरम्भः कं प्रति प्रभो ! ? | विचारय रयं त्यक्त्वा, न शक्यमिदमस्ति यत् 1 ॥ ८० ॥ ॥ ८२ ॥ ॥ ८३ ॥ ' ॥ ८४ ॥ ॥ ८५ ॥ ॥ ८६ ॥ 11 2011 'तदेव दैवं यत् कुर्यात्, कर्म जन्तुः शुभा - ऽशुभम् । शोभैव सृष्टि संहारकारिकारणवर्णना ॥ ८१ ॥ तत् परित्यज्य संरम्भमुत्तरास्त्वं कुरु क्रियाः । अनित्यं विश्वमालोक्य, स्थैयोंपायपरो भव सुप्रातमङ्गलाचारचारुराविरभूदथ । मांसलो दुन्दुभिध्वानैर्गभीरः शङ्खनिस्वनः अथ सत्वरमागत्य, कश्चिदाश्चर्यतत्परः । उद्यदानन्दसन्दोहमेदुराश्रुरदोऽवदत् आन्ध्यहेतुतमः स्तोमच्छेदमासुरभास्वतः । दिव्या त्वं वर्षसे देव !, युगवाहोरिहागमात् पारितोषिकदानेन तं सत्कृत्याथ पूरुषम् । नृपतिर्विस्मयस्मेरो, यावदुत्तिष्ठति स्वयम् तावत्तल्लोककोकानां, शोकमुन्मूलयन्नयम् । स्वच्छॆशोचिरलङ्कारभासुराकारविग्रहः स्वयमीक्षणराजीवजीवातुः प्रातरागतः । भास्वानिवोदय कलादुर्निरीक्षो नृपाङ्गनः ॥ ८८ ॥ युग्मम् ॥ नन्दनं चन्दनस्यन्दसुन्दराकारभासुरम् । प्रणमन्तं परिष्वज्य, जगाद जगतीपतिः ॥ ८९ ॥ अदृश्यत्वं स्त्रिया साकं, यावत् त्वमभजस्तया । वृत्तमाख्यायि तत् तावत्, तावकैः सेवकैर्मम ॥ ९० ॥ अतः, परं परं घीमन्!, संवृत्तं यद्यदद्भुतम् । वत्स ! तत् सर्वमप्युच्चैर्मदग्रे वक्तुमर्हसि ' ॥ ९१ ॥ स रूपमन्मथो वाचमथोवाच नृपाङ्गजः । प्रक्षालितामिवात्यन्तविशदैर्दशनांशुभिः मूर्च्छामुषितचैतन्यस्तामेवानुव्रजंस्तदा । कोऽहं ? किमर्थ ? कुत्रास्मीत्येवं न प्रतिपन्नवान् ॥ ९३ ॥ क्षणेनैव ततस्तात !, स्वमपश्यं सचेतनः । मौक्तिकक्षोद मेदस्विसिकते सैकते स्थितम् न तत् पुरं न सा गङ्गा, न सा कन्या न सा रसा । आकस्मिकमिदं जज्ञे, किं विचारपथातिगम् १ ॥ ९५ ॥ क्रिमिन्द्रजालं ? किं स्वप्तः ?, किं वा चैतन्यविप्लवः ? । उत मन्येऽहमन्येह, जातिर्जातिस्मरस्य मे१॥ ९६ ॥ विचिन्त्येति क्षणं स्वामिन्नुत्थायाथ परिभ्रमन् । अपश्यमेकं कल्पद्रुकाननं हसिताननः तदन्तःपक्षिभिः पृष्टकुशलोऽहं पुरो त्रजन् । मुमुदे नितरामन्तरारामं तं विलोकयन् - अग्रतश्च गतश्चित्रकारणं तापवारणम् । प्रासादमेकमद्राक्षमुच्चैः सप्तक्षणं क्षणात् ॥ ९२ ॥ • ॥ ९४ ॥ ॥ ९७ ॥ ॥ ९८ ॥ प्रविश्य तस्मिन्नारूढः, षष्ठीं यावदहं भुवम् । जज्ञे कर्णातिथिस्तावन्मम सङ्गीतनिःस्वनः गत्वाऽग्रतस्ततस्तन्न, द्वारदेशे विलम्बितः । कयाचिद् वेत्रधारिण्या, क्षणादागत्य भाषितः अहं श्रीशारदादेव्या, त्वदाकारणहेतवे । शब्द विद्याप्रतीहारी, प्रेषिता तत् पुरो भव ॥ १०२ ॥ तत् तयाऽहं सह प्राप्तः, शारदाचरणान्तिकम् । अपश्यं तुम्बुरुस्फीतगीतप्रीतिस्मितेक्षणाम् ॥ १०३ ॥ चारुचारीप्रचारेण, नृतेनाप्सरसां पुरः । प्रेक्षाकौतूहलेनोच्चैः, क्षणमाक्षिप्तचक्षुषम् ॥ १०४ ॥ हंसेन विहितोपास्ति, सेवितां देव-दानवैः । वादयन्तीं स्वयं वीणां, हिरण्यकमलासनाम् ॥ १०५ ॥ निजकान्तिसुधापूरैर्लिम्पन्तीमिव सेवकान् । विभ्रती पुस्तकं हस्ते, रोहन्मोहमहौषधम् ॥ १-०६ ॥ तर्क-साहित्यविद्याभ्यां, वाम-दक्षिणपार्श्वयोः । वालव्यजनपाणिभ्यां वीज्यमानां मुहुर्मुहुः ॥ १०७ ॥ प्रशान्तपावनीं मूर्ति, दधानां वचनातिगाम् | शारदां शारदाम्भोदेविशदस्वच्छवाससम् ॥ १०८ ॥ ॥ षङ्गिः कुलकम् ॥ 1 f ;; १०० 7 h ॥ ॥ [ नवमः 1 ॥ ९९ ॥ १०० ॥ १०१ ॥ १ 'भास्वरभास्व' संता० ॥ २ च्छरोचि संता० पाता० ॥ ३ किञ्चाचार' बता० ॥ ४ 'दसोदरस्वच्छ' संता० ॥ 3 !

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284