Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
पितुस्ते कुशलं भद्र !, परिवारगणस्य च । साधूक्तमेवमाकर्ण्य, मनोवेग इदं जगौ ॥७३॥ पादास्ते यस्य कुर्वन्ति, रक्षां तस्य नरेशितुः। विघ्नाः कथं? वैनतेयरक्षितस्याहिपीडनम् ॥७४॥ उक्त्वेति राजसूः साधु, पप्रच्छेति कृताञ्जलिः । सुहृन्मे भगवद्धर्मे, समेष्यति कुधीः कदा ? ॥७५ ॥ मिथ्यात्वे वर्तमानः स, चिन्तां दत्ते ममोच्चले । सख्यं शुद्धदृशां शुद्धदृष्टिभिः सह सौख्यकृत् ॥ ७६ ॥ पृष्ट्वेति विरते भूपपुत्रे योगीश्वरोऽवदत् । एष त्यक्ष्यति मिथ्यात्वं, पाटलीपुत्रपत्तने ॥ ७७ ॥ बोध्यमानस्त्वया तत्र, नीत्वा सयुक्तिहेतुभिः । प्राप्स्यति ज्ञानजं तेजो, मिथ्यात्वध्वान्तनाशनात् ॥ ७८ ॥ प्रत्यक्षमन्यतीर्थीयमतान्येव विलोकयन् । विरक्तात्मा ततो जैनधर्मास्थां स करिष्यति ॥ ७९ ॥ श्रुतेषु जैनवाक्येषु, याति मिथ्यात्ववागभ्रमः । भानोः करेषु दीप्रेषु, ग्रहतेजः कियद् भवेत् ॥ ८॥ निशम्येति वचः साधोमनोवेगः क्रमाम्बुजम् । प्रणम्य स्खपुरे गन्तुं, विमानस्थश्चचाल सः॥ ८१॥ अथ यावन्मनोबेगो, याति खां नगरी प्रति । दिव्यं विमानमारूढो, नाकीव स्फुरितप्रभम् ॥ ८२॥ विमानवर्त्तिना तावत्, सुरेणेव सुरोत्तमः । दृष्टः पवनवेगेन, स सम्मुखमुपेयुषा ॥ ८३॥ स दृष्टो गदितस्तेन, व स्थितस्त्वं मया विना । इयन्तं कालमाचक्ष्व, नयेनेव स्मरातुरः ॥८४॥ यो न त्वया विना शक्तः, स्थातुमेकमपि क्षणम् । दिवसो भास्करणेव, स तिष्ठामि कथं चिरम् ? ॥८५॥
Jain Education
For Private & Personel Use Only
R
aw.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126