Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
॥५३॥
चत्वार्यमी(मा) सहस्राणि, भूपा जातास्तपोधनाः । सद्भिराचरितं कार्य, समस्तः श्रयते जनः॥१३५९॥ षण्मासाभ्यन्तरे भन्नाः, सर्वे ते नृपपुङ्गवाः। दीनचित्तैरवज्ञानः, सह्यन्ते न परीषहाः ॥ १३६०॥ वयमत्र स्थिताः सेवां, विदधाना विभोर्वने । ध्यात्वेति तापसास्तस्थुस्तत्र कन्दादिखादिनः ॥ १३६१ ॥ व्रतं कच्छमहाकच्छौ, तापसीयं वितेनतुः । समस्ततापसश्रेष्ठौ, फलमूलादिभक्षिणी ॥ १३६२ ॥ विधाय दर्शनं साङ्ख्यं, कुमारेण मरीचिना । व्याख्यातं निजशिष्यस्य, कपिलस्य पटीयसा ॥ १३६३॥ पाषण्डानां विचित्राणां, सत्रिषष्टिशतत्रयम् । क्रियाऽक्रियादिवादानां, स्वखरुच्यभिवादिनाम् ॥ १३६४ ॥ चार्वाकदर्शनं कृत्वा, भूपौ शक्रबृहस्पती । प्रवृत्तौ खेच्छया कर्तु, खकीयेन्द्रियपोषणम् ॥ १३६५ ॥ श्रावकाः पूजिताः पूर्व, भक्तितो भरतेन ये । चक्रिपूजनतो जाता, ब्राह्मणास्ते मदोद्धताः॥ १३६६ ॥ अभवदादित्ययशाः, पुत्रो भरतचक्रिणः । सोमो बाहुबलेस्ताभ्यां, वंशो सोमार्कसंज्ञको ॥ १३६७ ॥ कुशिष्यः पार्थनाथस्य, तपखी मौण्डिलायणः । अर्हद्वाक्यप्रत्यनीको, विदधे बुद्धदर्शनम् ॥ १३६८ ॥ शुद्धोदनसुतं बुद्धं, परमा(परा)त्मानमकल्पयत् । प्राणिनः कुर्वते किं न, कोपवैरिपराजिताः ? ॥ १३६९॥ षण्मासानवह द्विष्णोबलभद्रः कलेवरम् । यतस्ततो भुवि ख्यातं, कङ्कालमभवद्वतम् ॥ १३७० ॥ कियन्तस्तव कश्यन्ते, मिथ्यादर्शनवर्तिभिः । नरैः पाषण्डभेदा ये, विहिता गणनातिगाः ॥ १३७१ ॥
Jain Education in
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126