Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 116
________________ धर्म परीक्षा. CASSEUROSAROLOCALOGANSAR आरम्भजमनारम्भ, हिंसनं द्विविधं स्मृतम् । अगृहो मुञ्चति द्वेधा, द्वितीयं सगृहः पुनः ॥ १४११ ॥ स्थावरेष्वपि जीवेषु, विधेयं न निरर्थकम् । हिंसनं करुणाधारर्मोक्षकाखैरुपासकैः ॥ १४१२ ॥ देवतातिथिभैषज्यपितृमन्त्रादिहेतवे । न हिंसनं विधातव्यं, सर्वेषामपि देहिनाम् ॥ १४१३ ॥ बन्धभेदवधच्छेदगुरुभाराधिरोपणैः। विनिर्मलं परित्यक्तैरहिंसाणुव्रतं स्थिरम् ॥ १४१४ ॥ मांसभक्षणलोभेन, रसनावशवर्त्तिना । जीवानां भयभीतानां, न कार्य प्राणलोपनम् ॥ १४१५॥ यः खादति जनो मांसं, खकलेवरपुष्टये । हिंस्रस्य तस्य नोत्तारः, श्वभ्रतोऽनन्तदुःखतः ॥ १४१६ ॥ मांसादिनो दया नास्ति, कुतो धर्मोऽस्ति निईये । सप्तमं ब्रजति श्चभ्रं, निर्धा भूरिवेदनम् ॥ १४१७॥ आजन्म कुरुते हिंसां, यो मांसाशनलालसः । न जातु तस्य पश्यन्ति, निर्गमं श्वभ्रकूपतः ॥ १४१८ ॥ न भेदं सारमेयेभ्यः, पलाशी लभते यतः । कालकूटमिव साज्यं, ततो मांसं हितैषिभिः ॥ १४१९ ॥ हन्यते येन मर्यादा, वल्लरीव दवाग्निना । तन्मद्यं न त्रिधा पेयं, धर्मकामार्थसूदनम् ॥ १४२०॥ मातृखसृसुता भोक्तुं, मोहितो येन काङ्क्षति । न मद्यतस्ततो निन्द्यं, दुःखदं विद्यते परम् ॥ १४२१ ॥ मूत्रयन्ति मुखे श्वानो, वस्त्रं मुष्णन्ति तस्कराः । मद्यमूढस्य रथ्यायां, पतितस्य विचेतसः ॥१४२२॥ विवेकः संयमः शान्तिः, सत्यं शौचं दया दमः । सर्वे मद्येन सूद्यन्ते, पावकेनेव पादपाः ॥ १४२३ ॥ Jain Education in For Private & Personel Use Only rjainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126