Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 118
________________ धर्म ॥ ५६ ॥ Jain Education Int अदत्तं न परद्रव्यं स्वीकुर्वन्ति महाधियः । निर्माल्यमिव पश्यन्तः परतापविभीरवः ॥ १४३७ ॥ अर्था बहिश्वराः प्राणाः सर्व्वव्यापारकारिणः । म्रियन्ते सहसा मर्त्यास्तेषां व्यपगमे सति ॥ १४३८ ॥ बन्धुः पिता पुत्रः कान्तिः कीर्त्तिर्मतिः प्रिया । मुषिता मुष्णता द्रव्यं, समस्ताः सन्ति शर्मदाः ॥ १४३९॥ एकस्यैकं क्षणं दुःखं, जायते मरणे सति । आजन्म सकुटुम्बस्य पुंसो द्रव्यविलोपने ॥ १४४० ॥ इह दुःखं नृपादिभ्यः सर्वखहरणादिकम् । वित्तापहारिणः पुष्पं, नारकीयं पुनः फलम् ॥ १४४१ ॥ पन्थानः श्वभ्रकूपस्य, परिघा स्वर्गसद्मनः । परदाराः सदा त्याज्याः, खदारव्रतरक्षिणा ॥ १४४२ ॥ द्रष्टव्याः सकला रामा, मातृखसृसुतासमाः । स्वर्गापवर्गसौख्यानि, लब्धुकामेन धीमता ॥ १४४३ ॥ दुःखदा विपुलस्नेहा, निर्मला मलकारिणी । तृष्णाकरी रसाधारा, सजाड्या तापवर्धिनी ॥ १४४४ ॥ ददाना निजसर्वस्वं सर्व्वद्रव्यापहारिणी । परस्त्री दूरतस्त्याज्या, विरुद्धाचारवर्त्तिनी ॥ १४४५ ॥ युग्मम् ॥ न विशेषोऽस्ति सेवायां, खदारपरदारयोः । परं खर्गगतिः पूर्व्वे, परे श्वभ्रगतिः पुनः ॥ १४४६ ॥ या विमुच्य खभर्त्तारं, परमभ्येति निखपा । विश्वासः कीदृशस्तस्यां जायते परयोषिति ? ॥ १४४७ ॥ वापरवधूं रम्यां न काङ्क्षन् लभते सुखम् । केवलं दारुणं पापं श्वभ्रदायि प्रपद्यते ॥ १४४८ ॥ यस्याः सङ्गममात्रेण, क्षिप्रं जन्मद्वयक्षतिः । कृत्वा स्वदारसन्तोषं, साऽन्यस्त्री सेव्यते कुतः ॥ १४४९ ॥ For Private & Personal Use Only परीक्षा. ॥ ५६ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126