Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 100
________________ धर्मः ॥४७॥ द्रव्येण भूरिणा ताभ्यां, गृहीत्वा निःखदेहजाम् । कृत्वा महोत्सवं योग्यं, तयाऽसौ परिणायितः॥१२०३॥ परीक्षा. ताभ्यामेष ततोऽवाचि, खल्पकालव्यतिक्रमे । नावयोरस्ति वत्स! खं, त्वं खां पालय वल्लभाम् ॥ १२०४॥8 ततो दधिमुखेनोका, स्ववधूरेहि वल्लभे । बजावः कापि जीवावः, पितृभ्यां पेल्लितौ गृहात् ॥ १२०५ ॥ ततः पतिव्रताऽऽरोप्य, सिक्कके दयितं निजम् । वभ्राम धरणीपृष्ठे, दर्शयन्ती गृहे गृहे ॥ १२०६॥ पालयन्तीमिमां दृष्ट्वा, तादृशं विकलं पतिम् । चक्रिरे महती भक्तिं, ददानाः कनकं प्रजाः॥१२०७ ॥ तथा पतिव्रता पूजां, लभमाना पुरे पुरे । एकदोजयिनी प्रासा, भूरिडिम्भाऽऽकुला सती ॥ १२०८ ॥ सा टिण्टां कीलके मुक्त्वा, सिककं कान्तसंयुतम् । गता प्रार्थयितुं भोज्यमेकदा नगरान्तरे ॥ १२०९ ॥ परस्परं महायुद्धे, जातेऽत्र इतकारयोः। एकस्यैकः शिरश्छेद, चक्रे खड्ड्रेन वेगतः ॥ १२१० ॥ असिनोत्क्षिप्यमाणेन, विलुने सति सिक्कके । मूर्धा दधिमुखस्यैत्य, लग्नस्तत्र कबन्धके ॥ १२११ ॥ ततो दधिमुखो भूत्वा, लग्ननिष्पन्धिमस्तकः । सर्वकर्मक्षमो जातो, नरः सर्वाङ्गसुन्दरः ॥ १२१२ ॥ कि जायते नवा सत्यमिदं वाल्मीकिभाषितम् । निगद्यतां मम क्षिप्रं, पर्यालोच्य खमानसे ॥ १२१३॥ ॥४७॥ अशंसिपुर्द्विजास्तथ्यं, केनेदं क्रियतेऽन्यथा । उदितोऽनुदितो भानुर्भण्यमानो न जायते ॥ १२१४॥ खेटेनावाचि तस्याऽसौ, निश्छेदोऽन्यकबन्धके । यदि निष्पन्धिको लग्नस्तदाऽच्छेदि कथं न मे? ॥१२१५॥ Jain Education For Private & Personel Use Only Maw.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126