Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म-5
परीक्षा.
॥४८॥
आसीनौ पादपस्याधो, मुक्त्वा श्वेताम्बराकृतिम् । सज्जनस्येव नम्रस्य, विचित्रफलशालिनः॥ १२२९ ॥ ऊचे पवनवेगस्तं, जिघृक्षुर्जिनशासनम् । मित्र? द्विजादिशास्त्राणां, विशेषं मम सूचय ॥ १२३०॥ तमुवाच मनोवेगो, वेदशास्त्रं द्विजन्मनाम् । प्रमाणं मित्र! धर्मादावकृत्रिममदूषणम् ॥ १२३१॥ हिंसा निवेद्यते येन, जन्मो/रुहवर्धिनी । प्रमाणीक्रियते तन्न, ठकशास्त्रमिवोत्तमैः ॥ १२३२ ॥ वेदेन गदिता हिंसा, जायते धर्मकारणम् । न पुनष्ठकशास्त्रेण, न विशेषोऽत्र दृश्यते ॥ १२३३॥ नापौरुषेयता हेतुर्वेदे धर्मनिवेदने । तस्या विचार्यमाणायाः, सर्वथाऽनुपपत्तितः ॥ १२३४ ॥ अकृत्रिमः कथं वेदः?, कृतस्ताल्वादिकारणैः। प्रासादोऽकृत्रिमो नोक्तस्तक्षव्यापारनिर्मितः॥ १२३५॥ ताल्बादि कारणं तस्य, व्यञ्जकं न तु कारणम् । नात्रावलोक्यते हेतुः, कोऽपि निश्चयकारणम् ॥ १२३६ ॥3 यथा कुम्भादयो व्यङ्गया, दीपकैय॑अकैर्विना । विजायन्ते तथा शब्दा, विना ताल्वादिभिर्न किम् ?॥१२३७॥ कृत्रिमेभ्यो न शास्त्रेभ्यो, विशेषः कोऽपि दृश्यते । अपौरुषेयता तस्य, वैदिकैः कथ्यते कथम् ? ॥ १२३८ ॥ व्यज्यन्ते व्यापका वर्णाः, सर्वे ताल्वादिभिर्न किम् ? । व्यञ्जकैरेकदा कुम्भा, दीपकैरिव सर्वथा ॥ १२३९॥ सर्वज्ञेन विना तस्य, केनार्थः कथ्यते स्फुटम् ? । न खयं भाषते स्वार्थ, विसंवादोपलब्धितः ॥ १२४० ॥ ऐदंयुगीनगोत्रर्षिशाखादीनि सहस्रशः। अनादिनिधनो देवः, कथं सूचयितुं क्षमः? ॥१२४१॥
॥४८॥
Jain Education
For Private & Personel Use Only
O
w.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126