Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कुरङ्गीवदनाम्भोज, स्नेहादित्यप्रबोधितम् । तस्यावलोकमानस्य, स्कन्धावारोऽभवत्रभोः॥२०३॥ स देशवामिनाऽऽहूय, भणितो बहुधान्यकः । स्कन्धावारं व्रज क्षिप्रं, सामग्री त्वं कुरूचिताम् ॥ २०४॥ स नत्वैवं करोमीति, निगद्य गृहमागतः। आलिङ्गय वल्लभां गाढमुवाच रहसिस्थिताम् ॥ २०५॥ कुरङ्गि ! तिष्ठ गेहे त्वं, स्कन्धावारं व्रजाम्यहम् । खखामिनां हि नादेशो, लङ्घनीयः सुखार्थिभिः ॥ २०६ ॥ कटकं मम सम्पन्नं, खामिनस्तत्र सुन्दरि! । अवश्यमेव गन्तव्यं, परथा कुप्यति प्रभुः ॥ २०७॥ आकयेति वचस्तन्वी, सा बभाषे विषण्णधीः । मयापि नाथ ! गन्तव्यं, त्वया सह विनिश्चितम् ॥ २०८॥ शक्यते सुखतः सोढुं, तोषमाणो विभावसुः। वियोगो न पुनर्नाथ ! तापिताखिलविग्रहः ॥२०९॥ वरं मृता तवाध्यक्ष, प्रविश्य ज्वलने विभो!। न परोक्षे तव क्षिप्रं, मारिता विरहारिणा ॥२१॥ यदि गच्छसि गच्छ त्वं, पन्थानः सन्तु ते शिवाः। ममापि जीवितव्यस्य, गच्छतो यममन्दिरम् ॥ २११॥ ग्रामकूटस्ततोऽवादीन्मैवं वादीमृगेक्षणे!। स्थिरीभूय गृहे तिष्ठ, मा काढुर्गमने मनः ॥ २१२॥ परस्त्रीलोलुपो राजा, त्वां गृह्णातीक्षितां यतः। स्थापयित्वा ततः कान्ते !, त्वां गच्छामि निकेतने ॥ २१३॥ संबोध्येति प्रियां मुक्त्वा, स्कन्धावारमसौ गतः। ग्रामकूटपतिर्गेहं, समर्प्य धनपूरितम् ॥ २१४ ॥ चिक्रीड सा विटैः साध, सदेहरिव दुर्नयः गते भर्तरि निःशङ्का, मन्मथादेशकारिणी ॥२१५॥
Jain Education
For Private & Personel Use Only
T
w.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126