Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
निशम्येति वचस्तस्याः, सा रराधान्नमुत्तमम् । सन्तो हि प्राञ्जलं सर्व, गणयन्ति निजात्मवत् ॥ २२९ ॥ धनहीनं गृहं सौवं, छद्मना सा न्यगृहयत् । छादयन्ति स्त्रियःप्रायो, दूषणानि निजानि यत् ॥ २३० ॥ ग्रामकटोऽथ सोत्कण्ठो, मन्मथव्यथिताशयः। आगत्य त्वस्तिं मोदात, कुरङ्गीभवनं गतः ॥ २३१॥ बलाहकैरिव व्योम, पौर रिव पुरोत्तमम् । धनधान्यादिमिहीनमीक्षमाणोऽपि मन्दिरम् ॥ ३३२ ॥ करडीमुखराजीवदर्शनाकुलमानसः। अद्राक्षीदेष मूढात्मा, चक्रवर्तिगृहाधिकम् ॥ २३३ ॥ युग्मम् ॥ लीलया भवनद्वारे, स्थितोऽध्याय चतुष्किकाम् । स पश्यन्नुलसत्कान्ति, प्रियावदनपङ्कजम् ॥ २३४ ॥ क्षणमेकमसौ स्थित्वा, निजगाद मनःप्रियाम् । कुरङ्गि ? देहि मे क्षिप्रं, भोजनं किं विलम्बसे ? ॥ २३५ ॥ सा कृत्वा भृकुटी भीमा, यमस्येव धनुर्लताम् । अवादीत् कुटिलखान्ता, कान्तं पौरुषनाशिनी ॥ २३६ ॥ खमातुर्भवने तस्या, मुड दुष्टमते( ते 15 )ज । यस्था निवेदिता वार्ता, पूर्व पालयता स्थितिम् ॥ २३७॥ सुन्दर्याः खयमाख्याय, पार्ती भर्ने चुकोप सा । योजयन्ति न किं दोषं, जिते भर्तरि योषितः ? ॥ २३८॥8 कृत्वा दोष खयं दुष्टा, पत्ये कुप्यति कामिनी । पूर्वमेव खभावेन, खदोषविनिवृत्तये ॥ २३९ ॥ स श्रुत्वा वचनं तस्या, मूकीभूय व्यवस्थितः। सोचितसमस्ताङ्गो, बिडाल्या इव मूषकः ॥२४॥ आगच्छ भुक्ष्व तातेति, तनुजेनैत्य सादरम् । आकारितोऽप्यसौ मूकश्चित्रावस्थ इच स्थितः ॥ २४१॥
AAAAAACROGR
For Private & Personal Use Only
Jain Education Inter
Liainelibrary.org
M

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126