Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ स प्राह दृष्टमाश्चर्य, सूचयामि परं चके । निर्विचारतया यूयं, मा ग्रहीष्टान्यथा स्फुटम् ॥ १११२ ॥ तेऽवादिषुःसमाचव, मा भैषीभद्र ! सर्वथा । वयं विवेचकाः सर्वे, न्यायवासितमानसाः ॥ १११३ ॥ ततो रक्तपटः प्राह, यद्येवं श्रूयतां तदा । उपासकसुतावावां, वन्दकानामुपासकौ ॥ १११४ ॥ एकदा रक्षणायावां, यष्टिपाणी नियोजितौ । शोषणाय खवासांसि, क्षोण्यां निक्षिप्य भिक्षुभिः॥ १११५ ॥ आवयो रक्षतोस्तत्र, भिक्षुवासांसि यत्नतः। आजग्मतुः शृगालौ द्वौ, भीषणौ स्थूलविग्रहौ ॥ १११६ ॥ त्रस्तावावां ततो यावदारूढी स्तूपमुर्जितम् । तावदुत्पतितौ तत्तौ, गृहीत्वा वेगतो दिवि ॥ १११७ ॥ श्रुत्वाऽऽवयोः खनं यावनिर्गछन्ति तपखिनः । योजनानि गतौ तावद, द्वादशैतौ मदास्पदौ ॥ १११८ ॥ मुक्त्वा स्तूपमिमौ भूम्यामावां खादितुमुद्यतौ। गृद्धौ तौ नखि(सौनश्चि)कांश्चित्रानद्राष्टां शस्त्रधारिणः॥१११९॥ तावस्मद्भक्षणं त्यक्त्वा, तेभ्यो भीती पलायितौ। करोति भोजनारम्भ, न कोऽपि प्राणसंशये ॥ १२२० ॥ ततः पापर्धिकः सार्धमागत्य विषयं शिवम् । आवाभ्यां मत्रितं द्वाभ्यां, निश्चलीकृत्य मानसम् ॥ ११२१ ॥ परकीयमिमं प्राप्ती, देशमाशाविमोहितौ । कथं मार्गमजानन्तौ, यावो गृहमशम्बली ? ॥११२२ ॥ रक्तानि सन्ति वस्त्राणि, मुण्डयावः परं शिरः। आवां किं नु करिष्यामो, गेहेनानर्थकारिणा ? ॥ ११२३॥ आवाभ्यां इत्थमालोच्य, गृहीतं व्रतमात्मना । खयमेव प्रवर्तन्ते, पण्डिता धर्मकर्मणि ॥ ११२४ ॥ Jain Education Inter For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126