Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
4356
भिक्षुस्ततोऽजल्पीदाभीरविषये पिता । आवयोररुणश्रीको, वृक्षग्रामव्यवस्थितिः ॥ ११६४ ॥ अन्येद्युरविपालेन, पित्रा जाते ज्यरे सति (ज्वरोद्गमे) । आवासूरणरक्षार्थ, प्रहितावटवीं गतौ ॥ १९६५ ॥ बहुशाखा प्रशाखाढ्यः, कुदन्तीव फलानतः । कपित्थपादपो दृष्टस्तत्रावाभ्यां महोदयः ॥ ११६६ ॥ ततोsवादि मया भ्राता, कपिखादनचेतसा । अहमझि कपित्थानि, रक्ष भ्रातरवीरिमाः ।। ११६७ ॥ ततः पालयितुं याते, सोदरेऽस्मिन्नवीगणम् । दुरारोहं तमालोक्य, कपित्थं चिन्तितं मया । ११६८ ॥ न शक्नोम्यहमारोढुं दुरारोहेऽत्र पादपे । खादामि कथमेतानि, बुभुक्षाक्षीणकुक्षिकः ॥ ११६९ ॥ स्वयमत्र सुखं गत्वा ?, विचिन्त्येति चिरं मया । छित्वा शिरो निजं क्षिप्तं, सर्वप्राणेन पादपे ॥ ११७० ॥ युग्मम् ॥ यथा यथा कपित्थानि, स्वेच्छयात्ति शिरो मम । महासुखकरीं तृप्तिं, गात्रं याति तथा तथा ॥ ११७१ ॥ विलोक्य जठरं पूर्णमधस्तादेत्य मस्तके । कण्ठे निष्पन्धिके लग्ने, गतो द्रष्टुमवीरहम् ॥ ११७२ ॥ यावत्ततो व्रजामि स्म भ्रातृसङ्गममुत्सुकः । तावच्छयितमद्राक्षं, आतरं काननान्तरे ॥ ११७३ ॥ उत्थाय स मया पृष्ट, एता याताः क्व मेषिकाः । तेनोकं मयि सुसे ताः, क्वापि भ्रातः ! पलायिताः १ ॥ ११७४ ॥ आता ततो मया प्रोक्तो, नंष्ट्वा यावः कुतश्चन । निग्रहीष्यति विज्ञाय, कोपिष्यति पिताऽऽवयोः ॥ ११७५ ॥ यष्टिकम्बलमुण्डत्वं, लक्षणं लिङ्गमावयोः । विद्यते चेतभिक्षूणां सुखभोजनसाधनम् ॥ ११७६ ॥
1
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126