Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ अवादिषुस्ततो विप्रा!, भद्रास्माभिर्विचारकैः । द्विजिह्वः शास्यते सद्यः, सौपणैरिव पन्नगः ॥५६७॥ अभाषिष्ट ततः खेटः, शङ्का चेतसि मे द्विजाः!। अद्यापि विद्यते काम, खवाक्याग्रहशङ्किनः ॥ ५६८ ॥ नासनं पेशलं यस्य, नोन्नता शरयत्रिकी । न नवः पुस्तकः श्रेष्ठो, न भव्यो योगपट्टकः ॥ ५६९ ॥ न पादुका युगं रम्यं, न वेषो लोकरञ्जकः । न तस्य जल्पतो लोकः, प्रमाणीक्रियते वचः ॥ ५७०॥ नादरं कुरुते कोऽपि, निर्वेषस्य जगत्रये । आडम्बराणि पूज्यन्ते, सर्वत्र न गुणा जनैः ॥ ५७१॥ विप्रास्ततो वदन्ति स्म, मा भैषीः प्रस्तुतं वद । चर्विते चर्वणं कर्तुं, युज्यते न महात्मनाम् ॥ ५७२ ॥ मनोवेगस्ततोऽवादीद्यद्येवं द्विजपुङ्गयाः । पूर्वापरविचारं मे, कृत्वा स्वीक्रियतां वचः ॥ ५७३ ।। इहास्ति पुण्डरीकाक्षो, देवो भुवन विश्रुतः । सृष्टिस्थितिविनाशानां, जगतः कारणं परम् ॥ ५७४ ॥ यस्य प्रसादतो लोका, लभन्ते पदमव्ययम् । व्योमेव व्यापको नित्यो, निर्मलो योऽक्षयः सदा ॥ ५७५॥ धनुःशङ्खगदाचक्रभूषिता यस्य पाणयः । त्रिलोकसदनाधार-स्तम्भाः शत्रुविमईकाः ॥ ५७६ ॥ दानवा येन हन्यन्ते, लोकोपद्रवकारिणः । दुष्टा दिवाकरेणेव, तरसा तिमिरोत्कराः॥ ५७७॥ लोकानन्दकरी हृद्या, श्रीः स्थिता यस्य विग्रहे । तापविच्छेदिका हृद्या, ज्योत्स्नेव हिमरोचिषः ॥ ५७८ ॥ कौस्तुभो भासते यस्य, शरीरे विषह (विविध)प्रभः । लक्ष्म्येव स्थापितो दीपो, मन्दिरे सुन्दरे निजे ॥५७९॥ Jain Education in For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126