Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 85
________________ Jain Education " मयेनं” मुनिना धौते, खकौपीने सरोवरे । पीतं शुक्ररसोऽभ्येत्य, मण्डूक्या सलिलस्थया ॥। १००९ ॥ तदीयपानतो गर्भे, संपन्ने सति दर्दुरी । साऽसूत सुन्दरां कन्यां संपूर्ण समये सति ॥ १०१० ॥ न जातेरस्मदीयाया, योग्येयं शुभलक्षणा । इति ज्ञात्वा तया क्षिप्ता, मण्डूक्या नलिनीदले || १०११ ॥ एकदा यतिना दृष्टा, सा सरोवरमीयुषा । स्वीकृता स्नेहतो ज्ञात्वा, स्वबीजबलसंभवा ॥ १०१२ ॥ उपायैर्विविधैस्तेन, साप्रपाल्य विवर्धिता । अपत्यपालने सर्वो, निसर्गेण प्रवर्त्तते ॥ १०१३ ॥ उदक्यया तया तस्य, कौपीनं शुक्रकश्मलम् । परिधाय कृतं स्नानं, कदाचिद्यौवनोदये ॥ १०१४ ॥ जातं तस्यास्ततो गर्भ, विज्ञाय निजबीजजम् । तं मुनिः स्तम्भयामास, कन्यादूषणशङ्कितः ॥ १०१५ ॥ सप्तवर्षसहस्राणि, गर्भोऽसौ निश्चलीकृतः । अतिष्ठदुदरे तस्याः, कुर्वाणः पीडनं परम् ॥ १०१६ ॥ परिणीता ततो भव्या, रावणेन महाश्रिया । वितीर्णा मुनिनाऽसूत, पुत्रमिन्द्रजिताभिधम् ॥ १०१७ ॥ पूर्वमिन्द्रजिते जाते, सप्तवर्षसहस्रकैः । बभूव रावणः पश्चात् ख्यातो मन्दोदरीपतिः ॥ १०१८ ॥ सप्तवर्षसहस्राणि कथमिन्द्रजितः स्थितः । सवित्रीजठरे नाहं, वर्षद्वादशकं कथम् ? ॥ १०१९ ॥ जजपुर्याज्ञिकाः साधो!, तब सत्यमिदं वचः । परमुत्पन्नमात्रेण, तपोऽग्राहि कथं त्वया ? ॥ १०२० ॥ १ " मयेन ऋषिणा " For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126