Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रबोधितास्त्वया भद्र!, विमूढमनसो वयम् । दीपकेन विना रूपं, सचक्षुरपि नेक्षते ॥ ५९३॥ यदीडक कुरुते विष्णुः, प्रेरितः परमेष्ठिना। तदैष प्रेरितः पित्रा, विधत्ते तृणविक्रयम् ॥ ५९४ ॥ देवे कुर्वति नान्यायं, शिष्याणां प्रतिबोधनम् । वित्तापहारके भूपे, तस्करः केन वार्यते ? ॥ ५९५ ॥ इष्टकर्मापरे विष्णो, परस्यास्ति न दूषणम् । श्वश्रुर्दुश्चारिणी यत्र, न स्नुषा तत्र दुष्यति ॥ ५९६ ॥ सरागत्वात्तदंशानां, रागोऽस्ति परमेष्ठिनः । रागित्वेऽवयवानां हि, निरागोऽवयवी कथम् ? ॥ ५९७ ॥ उदरान्तःस्थिते लोके, सीतापहियते कथम् ? । नावासान्तर्गतं यस्तु, बहिर्भवितुमर्हति ॥ ५९८ ॥ व्यापको यद्यसौ देवस्तदेष्टविरहः कथम् ? । यदि नित्यो वियोगेन, तदाऽसौ पीडितः कथम् ? ॥ ५९९ ॥ आदेशं तनुतेऽन्यस्य, स कथं भुवनप्रभुः । भृत्यानां कुरुते कर्म, न कदाचन पार्थिवः ॥ ६.०॥ कथं पृच्छति सर्वज्ञो?, याचते कथमीश्वरः? । प्रबुद्धः स कथं शेते?, विरागः कामुकः कथम् ? ॥६०१॥ स मत्स्यः कच्छपः कस्मात् , सूकरो नरकेसरी ? । वामनोऽभूत्रिधा रामः, परप्राणीव दुःखितः ॥ ६०२॥ कल्मषैरपरामृष्टः, स्वतन्त्रः कर्मनिर्मितम् । गृह्णाति स कथं कायं ?, समस्तामध्यमन्दिरम् ॥६०३॥ युग्मम् । विधाय दानवास्तेन, हन्यन्ते प्रभुणा कथम् ? । न कोऽपि दृश्यते लोके, पुत्राणामपकारकः ॥६०४॥ कथं भक्षयते तृप्तः? सोऽमरो म्रियते कथम् ? । निराकृतभयक्रोधः, शस्त्रं स्वीक्रियते कथम् ॥६०५॥
CARA BARRA ROSARAS *
Jain Education
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126