Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ CROSAROSAROKARSAMACHAR अवादीदेकदा यज्ञा, यज्ञं प्रेमभरालसा । त्वमद्य दृश्यसे म्लानः, किं? प्रभो! मम कथ्यताम् ॥ ३०७॥ सोऽवोचद्बहवः कान्ते! प्रयाता मम वासराः। विष्णोरिव श्रिया सौख्यं, भुजानस्य त्वया समम ॥ ३०॥ इदानीं तन्वि! वर्तन्ते, भद्रागमनवासराः। किं करोमि ! क गच्छामि! त्वां विहाय मनःप्रियाम् ॥३०९॥ विपत्तिमहती स्थाने, याने पादौ न गच्छतः । इतः पूरमितो व्याघ्रः, किं करोमि द्वयाश्रमः१॥३१॥ तमवादीत्ततो यज्ञा, खस्थीभव शुचं त्यज । मा कार्षीरन्यथा चेतो, मदीयं कुरु भाषितम् ॥ ३११॥ गृहीत्वा पुष्कलं द्रव्यं, ब्रजावोऽन्यत्र सज्जन!। क्रीडावः खेच्छया हृद्यं, भुजानौ सुरतामृतम् ॥ ३१२ ॥ कुर्बहे सफलं नृत्वं, दुरवापं मनोरमम् । निर्विशावो रसं सारं, तारुण्यस्यास्य गच्छतः॥३१३॥ विमुच्य व्याकुलीभावं, त्वमानय शवद्वयम् । करोमि निर्गमोपायमलक्ष्यमखिलैर्जनैः ॥ ३१४ ॥ प्रपेदे स वचस्तस्या, निश्शेष हृष्टमानसः । न जाता तस्य शङ्कापि, दुष्प्रबोधा हि कामिनः॥३१५॥ आनिनाय त्रियामायां, स गत्वा मृतकद्वयम् । अभ्यर्थितो नरः स्त्रीभिः, कुरुते किं न साहसम् १ ॥३१६॥ एक सा मृतकं द्वारे, गृहस्याभ्यन्तरे परम् । निक्षिप्य द्रव्यमादाय, ज्वालयामास मन्दिरम् ॥ ३१७ ॥ निर्गत्य वसतेस्तस्या, गतौ तावुत्तरापथम् । मृगौ विघातकारिण्या, वागुराया इव द्रुतम् ॥ ३१८ ॥ शशाम दहनो दग्ध्वा, मन्दिरं तच्छनैः शनैः । शुशुचुः सकला लोकाः, पश्यन्तो भस्म केवलम् ॥ ३१९॥ Jain Education in For Private & Personel Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126