Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 45
________________ निशम्येति वचस्तस्य, ते मुनिं तं वभाषिरे। भवद्दत्तो धर्मलाभश्चतुर्णा कस्य जायते ॥ १८९॥ मुनिराख्यद्भवन्मध्येऽतिशयेनास्ति यो जडः। तेऽप्याचख्युरहमहं, धर्मलाभाभिलाषुकाः॥ ४९० ॥ साधुर्जगाद नगरे, गत्वा पण्डितवाक्यतः। विवेचयध्वं जडतां, मा कार्रम कलिं पुरः॥४९१ ॥ जडाः साधुवचः श्रुत्वा, सद्यस्ते नगरं गताः । राटिमत्यस्य के साधोर्नाङ्गीकुर्वन्ति भाषणम् ? ॥ ४९२ ॥ अथ ते पत्तनं गत्वा, पौराणां पुरतोऽवदन् । पौरा युष्माभिरस्माकं, व्यवहारो विचार्यताम् ॥ ४९३॥ पौरैरुक्ता जडा भद्रा!, व्यवहारोऽस्ति कीदृशः । एते ततो वदन्ति स्म, सोऽस्माकं मौर्यगोचरः॥४९४ ॥ अवादिषुस्ततः पौराः, वार्ताः खाः खा निगद्यताम् । एको मूर्खस्ततोऽवादीत्तावन्मे श्रूयतामिदम् ॥ ४९५ ॥ द्वे भार्ये पिठरोदर्य, लम्बस्तन्यौ ममोर्जिते । वितीर्णे विधिना साक्षाद्वैताल्याविव भीषणे ॥ ४९६ ॥ प्राणेभ्योऽपि प्रिये ते मे, संपन्ने रतिदायिके । सर्वाः सर्वस्य जायन्ते, खभावेन स्त्रियः प्रियाः॥४९७ ॥ बिभेम्यहं वरां (परं) ताभ्यां, राक्षसीभ्यामिवानिशम्। स नास्ति जगति प्रायश्चकते यो न योषितः॥४९८॥ क्रीडतो मे समं ताभ्यां, काले गच्छति सौख्यतः। एकदा शयितो रात्रौ, भव्येऽहं शयनोदरे ॥ ४९९ ॥ एते पार्थद्वये सुप्ते, द्वे वाहुद्वितयं प्रिये । अवष्टभ्य ममागत्य, वेगतो गुणभाजने ॥ ५० ॥ विलासाय मयादायि, भालस्योपरि दीपकः। कामिनो हि न पश्यन्ति, भवन्तीं विपदं सदा ॥ ५०१॥ Jain Education For Private & Personel Use Only Vilw.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126